ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [747]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  bāhiyo  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  bāhiyo  bhagavantaṃ etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
Dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti   .  tasmā  tiha  tvaṃ  bāhiya  ādimeva  visodhehi  kusalesu
dhammesu   .   ko   cādi  kusalānaṃ  dhammānaṃ  .  sīlañca  suvisuddhaṃ  diṭṭhi
ca ujukā.
     [748]  Yato  [1]- kho te bāhiya sīlañca suvisuddhaṃ bhavissati diṭṭhi ca
ujukā   tato   tvaṃ   bāhiya   sīlaṃ  nissāya  sīle  patiṭṭhāya  cattāro
satipaṭṭhāne   bhāveyyāsi   .   katame  cattāro  .  idha  tvaṃ  bāhiya
kāye   kāyānupassī   viharāhi   ātāpī   sampajāno   satimā  vineyya
loke   abhijjhādomanassaṃ   .   vedanāsu   citte  dhammesu  dhammānupassī
viharāhi  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ.
Yato   kho  tvaṃ  bāhiya  sīlaṃ  nissāya  sīle  patiṭṭhāya  ime  cattāro
satipaṭṭhāne  evaṃ  bhāvessasi  tato  tuyhaṃ  bāhiya  yā  ratti vā divaso
vā āgamissati vuḍḍhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.
     [749]  Atha  kho  āyasmā  bāhiyo  bhagavato  bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .  atha  kho  āyasmā  bāhiyo  eko  vūpakaṭṭho  appamatto
ātāpī   pahitatto   viharanto  na  cirasseva  yassatthāya  kulaputtā  *-
sammadeva    agārasmā   anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariya-
pariyosānaṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
@Footnote: 1 Ma. Yu. ca.
@* mīkār—kṛ´์ khagœ kulaputatā peḌna kulaputtā
Vihāsi    khīṇā    jāti    vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti      abbhaññāsi     .     aññataro    ca    panāyasmā
bāhiyo arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 19 page 219-221. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4255              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4255              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=747&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=145              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=747              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6553              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6553              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]