ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [758]  Ekaṃ  samayaṃ  bhagavā sumbhesu viharati sedakaṃ 3- nāma sumbhānaṃ
nigamo   .   tatra   kho   bhagavā   bhikkhū  āmantesi  bhūtapubbaṃ  bhikkhave
caṇḍālavaṃsiko    caṇḍālavaṃsaṃ    ussāpetvā    medakathālikaṃ   antevāsiṃ
āmantesi   ehi   tvaṃ   samma   medakathālike   caṇḍālavaṃsaṃ  abhirūhitvā
mama   uparikkhandhe   tiṭṭhāhīti   .   evaṃ   ācariyāti   kho   bhikkhave
medakathālikā    antavāsī    caṇḍālavaṃsikassa    paṭissutvā    caṇḍālavaṃsaṃ
abhirūhitvā   ācariyassa   uparikkhandhe   aṭṭhāsi   .  atha  kho  bhikkhave
caṇḍālavaṃsiko    medakathālikaṃ    antevāsiṃ    etadavoca    tvaṃ   samma
medakathālike  mamaṃ  rakkha  ahaṃ  taṃ  rakkhissāmi  evaṃ  mayaṃ  aññamaññaguttā
@Footnote: 1 Ma. brahmā sahampatīti dve pāṭhā natthi. 2 Yu. atariṃsu. 3 medakanti vā pāṭho.
Aññamaññarakkhitā    sippāni    ceva    dassissāma    lābhañca   lacchāma
sotthinā ca caṇḍālavaṃsā orohissāmāti.
     [759]  Evaṃ  vutte  bhikkhave medakathālikā antevāsī caṇḍālavaṃsikaṃ
etadavoca  na  kho  panetaṃ  ācariya  evaṃ  bhavissati  tvaṃ ācariya attānaṃ
rakkha   ahaṃ   attānaṃ   rakkhissāmi   evaṃ  mayaṃ  attaguttā  attarakkhitā
sippāni   ceva  dassissāma  lābhañca  lacchāma  sotthinā  ca  caṇḍālavaṃsā
orohissāmāti  .  so  tattha  ñāyoti  bhagavā avoca yathā medakathālikā
antevāsī  ācariyaṃ  avoca  .  attānaṃ  bhikkhave  rakkhissāmīti satipaṭṭhānaṃ
sevitabbaṃ   paraṃ  rakkhissāmīti  satipaṭṭhānaṃ  sevitabbaṃ  .  attānaṃ  bhikkhave
rakkhanto paraṃ rakkhati paraṃ rakkhanto attānaṃ rakkhati.
     [760]   Kathañca   bhikkhave   attānaṃ   rakkhanto  paraṃ  rakkhati .
Āsevanāya   bhāvanāya   bahulīkammena   .  evaṃ  kho  bhikkhave  attānaṃ
rakkhanto paraṃ rakkhati.
     [761]   Kathañca   bhikkhave   paraṃ   rakkhanto  attānaṃ  rakkhati .
Khantiyā   avihiṃsāya   mettacittatāya  anudayatāya  .  evaṃ  kho  bhikkhave
paraṃ rakkhanto attānaṃ rakkhati.
     [762]   Attānaṃ   bhikkhave   rakkhissāmīti   satipaṭṭhānaṃ  sevitabbaṃ
paraṃ    rakkhissāmīti    satipaṭṭhānaṃ    sevitabbaṃ   .   attānaṃ   bhikkhave
rakkhanto paraṃ rakkhati paraṃ rakkhanto attānaṃ rakkhatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 224-225. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4351              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4351              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=758&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=149              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=758              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6564              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6564              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]