ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page228.

Sīlaṭṭhitivaggo tatiyo [767] Evamme sutaṃ ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharati kukkuṭārāme . atha kho āyasmā bhaddo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca [768] Yānīmāni āvuso ānanda kusalāni sīlāni vuttāni bhagavatā imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatāti . Sādhu sādhu āvuso bhadda bhaddako kho te āvuso bhadda ummaggo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā . evaṃ hi tvaṃ āvuso bhadda pucchasi yānīmāni āvuso ānanda kusalāni sīlāni vuttāni bhagavatā imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatāti . Evamāvusoti. [769] Yānīmāni āvuso bhadda kusalāni sīlāni vuttāni bhagavatā imāni kusalāni sīlāni yāvadeva catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatā . katamesaṃ catunnaṃ . idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke

--------------------------------------------------------------------------------------------- page229.

Abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Yānīmāni āvuso bhadda kusalāni sīlāni vuttāni bhagavatā imāni kusalāni sīlāni yāvadeva imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatāti.


             The Pali Tipitaka in Roman Character Volume 19 page 228-229. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4409&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4409&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=767&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=151              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=767              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6618              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6618              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]