![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[785] Taṃyeva nidānaṃ . ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ anuruddhaṃ etadavoca [786] Katamesaṃ āyasmā anuruddho 1- dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ pattoti . catunnaṃ āvuso satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto . katamesaṃ catunnaṃ . Idhāhaṃ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . imesaṃ khvāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto . imesaṃ ca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sahassaṃ @Footnote: 1 Ma. āvuso anuruddha. Lokaṃ abhijānāmīti.The Pali Tipitaka in Roman Character Volume 19 page 234-235. http://84000.org/tipitaka/read/roman_read.php?B=19&A=4537 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=4537 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=785&items=2 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=158 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=785 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6634 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6634 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com