ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [787]  Ekaṃ  samayaṃ  āyasmā  ānando rājagahe viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  sirivaḍḍho  gahapati ābādhiko
hoti   dukkhito   bāḷhagilāno  .  atha  kho  sirivaḍḍho  gahapati  aññataraṃ
purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa  yenāyasmā  ānando
tenupasaṅkama    upasaṅkamitvā    mama   vacanena   āyasmato   ānandassa
pāde   sirasā   vanda   sirivaḍḍho   bhante  gahapati  ābādhiko  dukkhito
bāḷhagilāno   so   āyasmato   ānandassa   pāde   sirasā  vandatīti
evañca  vadehi  sādhu  kira  bhante  āyasmā  ānando  yena sirivaḍḍhassa
gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
     {787.1}  Evaṃ  bhanteti  kho  so  puriso  sirivaḍḍhassa  gahapatissa
paṭissutvā     yenāyasmā    ānando    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinno   kho   so   puriso  āyasmantaṃ  ānandaṃ  etadavoca  sirivaḍḍho
bhante   gahapati   ābādhiko   dukkhito   bāḷhagilāno   so  āyasmato
ānandassa    pāde   sirasā   vandati   evañca   vadeti   sādhu   kira
bhante   āyasmā   ānando   yena   sirivaḍḍhassa   gahapatissa   nivesanaṃ
tenupasaṅkamatu   anukampaṃ   upādāyāti   .   adhivāsesi  kho   āyasmā
ānando tuṇhībhāvena.
     [788]  Atha  kho  āyasmā  ānando pubbaṇhasamayaṃ 1- nivāsetvā
@Footnote: 1 Yu. ayaṃ pāṭho  natthi.

--------------------------------------------------------------------------------------------- page236.

Pattacīvaramādāya yena sirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho āyasmā ānando sirivaḍḍhaṃ gahapatiṃ etadavoca [789] Kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti . paṭikkamosānaṃ paññāyati no abhikkamoti . na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamoti. [790] Tasmā tiha te gahapati evaṃ sikkhitabbaṃ kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu citte dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti . evañhi te gahapati sikkhitabbanti. [791] Yeme bhante bhagavatā cattāro satipaṭṭhānā desitā saṃvijjanti te dhammā mayi ahaṃ ca tesu dhammesu sandissāmi . Ahañhi bhante kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [792] Yāni cimāni bhante bhagavatā pañcorambhāgiyāni

--------------------------------------------------------------------------------------------- page237.

Saññojanāni desitāni nāhaṃ bhante yaṅkiñci attani appahīnaṃ samanupassāmīti . lābhā te gahapati suladdhaṃ te gahapati anāgāmiphalantayā gahapati byākatanti.


             The Pali Tipitaka in Roman Character Volume 19 page 235-237. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4550&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4550&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=787&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=159              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=787              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]