![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[801] Yesaṃ kesañci bhikkhave cattāro satipaṭṭhānā viraddhā viraddho tesaṃ ariyo aṭṭhaṅgiko 1- maggo sammādukkhakkhayagāmī . Yesaṃ kesañci bhikkhave cattāro satipaṭṭhānā āraddhā āraddho tesaṃ ariyo aṭṭhaṅgiko 1- maggo sammādukkhakkhayagāmī . katame cattāro . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. evamuparipi. Sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . yesaṃ kesañci bhikkhave ime cattāro satipaṭṭhānā viraddhā viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī . yesaṃ kesañci bhikkhave ime cattāro satipaṭṭhānā āraddhā āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmīti.The Pali Tipitaka in Roman Character Volume 19 page 240-241. http://84000.org/tipitaka/read/roman_read.php?B=19&A=4645 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=4645 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=801&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=163 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=801 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com