บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[815] Satipaṭṭhānañca vo bhikkhave desissāmi satipaṭṭhānabhāvanañca satipaṭṭhānabhāvanāgāminiñca paṭipadaṃ taṃ suṇātha . katamañca bhikkhave satipaṭṭhānaṃ . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Idaṃ vuccati bhikkhave satipaṭṭhānaṃ. [816] Katamā ca bhikkhave satipaṭṭhānabhāvanā . idha bhikkhave bhikkhu samudayadhammānupassī kāyasmiṃ viharati vayadhammānupassī kāyasmiṃ viharati samudayavayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . samudayadhammānupassī vedanāsu viharati vayadhammānupassī vedanāsu viharati samudayavayadhammānupassī vedanāsu viharati . tathā citte . dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ayaṃ vuccati bhikkhave satipaṭṭhānabhāvanā. [817] Katamā ca bhikkhave satipaṭṭhānabhāvanāgāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ vuccati bhikkhave satipaṭṭhānabhāvanāgāminī paṭipadāti. Ananussutavaggo catuttho. Tassuddānaṃ ananussutaṃ virāgo ca viraddho bhāvanā sato aññaṃ chandaṃ pariññāya bhāvanā vibhaṅgena te dasāti 1-. ----------- @Footnote: 1 Ma. ananussutaṃ virāgo viraddho bhāvanāsati @ aññā chandaṃ pariññāya bhāvanā vibhaṅgena cāti.The Pali Tipitaka in Roman Character Volume 19 page 244-245. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4727 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4727 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=815&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=170 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=815 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]