บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Amatavaggo pañcamo [818] Sāvatthīnidānaṃ . Catūsu bhikkhave satipaṭṭhānesu supatiṭṭhitacittā viharatha mā vo amataṃ panassa . katamesu catūsu . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Imesu bhikkhave catūsu satipaṭṭhānesu supatiṭṭhitacittā viharatha mā vo amataṃ panassāti.The Pali Tipitaka in Roman Character Volume 19 page 246. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4754 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4754 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=818&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=171 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=818 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]