![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[819] Sāvatthīnidānaṃ . catunnaṃ bhikkhave satipaṭṭhānānaṃ samudayañca atthaṅgamañca desissāmi taṃ suṇātha . ko ca bhikkhave kāyassa samudayo . āhārasamudayā kāyassa samudayo āhāranirodhā kāyassa atthaṅgamo phassasamudayā vedanānaṃ samudayo phassanirodhā vedanānaṃ atthaṅgamo nāmarūpasamudayā cittassa samudayo nāmarūpanirodhā cittassa atthaṅgamo manasikārasamudayā dhammānaṃ samudayo manasikāranirodhā dhammānaṃ atthaṅgamoti.The Pali Tipitaka in Roman Character Volume 19 page 246. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4762 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4762 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=819&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=172 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=819 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6652 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6652 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]