ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [820]   Sāvatthīnidānaṃ  .  ekamidāhaṃ  bhikkhave  samayaṃ  uruvelāyaṃ
viharāmi  najjā  nerañjarāya  tīre  ajapālanigrodhe  paṭhamābhisambuddho .
Tassa    mayhaṃ    bhikkhave    rahogatassa   paṭisallīnassa   evaṃ   cetaso
parivitakko udapādi

--------------------------------------------------------------------------------------------- page247.

[821] Ekāyanvāyaṃ maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā . katame cattāro . kāye vā bhikkhu kāyānupassī vihareyya . vedanāsu vā bhikkhu vedanānupassī vihareyya . citte vā bhikkhu cittānupassī vihareyya . dhammesu vā bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ekāyanvāyaṃ maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā 1-. [822] Atha kho bhikkhave brahmā sahampati mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . atha kho bhikkhave brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca [823] Evametaṃ bhagavā evametaṃ sugata ekāyanvāyaṃ bhante maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā . katame cattāro . @Footnote: 1 Ma. Yu. itisaddo atthi.

--------------------------------------------------------------------------------------------- page248.

Kāye vā bhante bhikkhu kāyānupassī vihareyya . vedanāsu vā . Citte vā . dhammesu vā bhante bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Ekāyanvāyaṃ bhante maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti. [824] Idamavoca bhikkhave brahmā sahampati idaṃ vatvā athāparaṃ etadavoca ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī etena maggena atariṃsu 1- pubbe tarissanti ye ca taranti oghanti.


             The Pali Tipitaka in Roman Character Volume 19 page 246-248. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4769&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4769&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=820&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=173              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=820              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]