ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [827]   Atha   kho   aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
.pe.   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   so  bhikkhu
bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā   saṅkhittena  dhammaṃ
desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā  eko  vūpakaṭṭho  appamatto
ātāpī pahitatto vihareyyanti.
     [828]   Tasmā   tiha   tvaṃ  bhikkhu  ādimeva  visodhehi  kusalesu
dhammesu   .   ko   cādi   kusalānaṃ   dhammānaṃ   .   idha   tvaṃ  bhikkhu
pāṭimokkhasaṃvarasaṃvuto     viharāhi     ācāragocarasampanno    aṇumattesu
vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesu.
     [829]   Yato   kho   tvaṃ  bhikkhu  pāṭimokkhasaṃvarasaṃvuto  viharissasi
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhassu  1-  sikkhāpadesu  tato  tvaṃ  bhikkhave sīlaṃ nissāya sīle patiṭṭhāya
cattāro   satipaṭṭhāne  bhāveyyāsi  .  katame  cattāro  .  idha  tvaṃ
bhikkhu   kāye   kāyānupassī   viharāhi   .   vedanāsu  citte  dhammesu
dhammānupassī   viharāhi   ātāpī   sampajāno   satimā   vineyya  loke
@Footnote: 1 Yu. sikkhissasi.

--------------------------------------------------------------------------------------------- page250.

Abhijjhādomanassaṃ . yato kho tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi tato tuyhaṃ bhikkhu yā ratti vā divaso vā āgamissati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti. [830] Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariya- pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca pana so bhikkhu arahataṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 19 page 249-250. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4819&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4819&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=827&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=176              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=827              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6661              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6661              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]