![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[844] Pañcimāni bhikkhave indriyāni . katamāni pañca . Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ . Yato kho bhikkhave ariyasāvako imesaṃ pañcannaṃ indriyānaṃ (samudayañca atthaṅgamañca) 1- assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti . ayaṃ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.The Pali Tipitaka in Roman Character Volume 19 page 256. http://84000.org/tipitaka/read/roman_read.php?B=19&A=4941 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=4941 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=844&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=183 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=844 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com