บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[97] Sāvatthīnidānaṃ . aṭṭhime bhikkhave dhammā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti . katame aṭṭha . Seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ime kho [2]- aṭṭha dhammā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti . Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [98] Appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīramevānudhāvati. Ye ca kho sammadakkhāte dhamme dhammānuvattino te janā pāramessanti maccudheyyaṃ suduttaraṃ. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito okā anokamāgamma viveke yattha dūramaṃ tatrābhiratimiccheyya hitvā kāme akiñcano pariyodapeyya attānaṃ cittaklesehi paṇḍito. @Footnote: 1 Ma. Yu. bhikkhave ayaṃ .... 2 Po. Ma. Yu. bhikkhave. Yesaṃ sambodhiyaṅgesu sammā cittaṃ subhāvitaṃ ādānapaṭinissagge anupādāya ye ratā khīṇāsavā jutimanto te loke parinibbutāti.The Pali Tipitaka in Roman Character Volume 19 page 29-30. https://84000.org/tipitaka/read/roman_read.php?B=19&A=534 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=534 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=97&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=34 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=97 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]