ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [949]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [950]  Sukhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca  uppajjati  sukhindriyaṃ.
So   sukhitova   samāno   sukhitosmīti   pajānāti  tasseva  sukhavedaniyassa
phassassa   nirodhā   yantajjaṃ  vedayitaṃ  sukhavedaniyaṃ  phassaṃ  paṭicca  uppannaṃ
sukhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti 1- pajānāti.
     [951]  Dukkhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca uppajjati dukkhindriyaṃ.
So   dukkhitova  samāno  dukkhitosmīti  pajānāti  tasseva  dukkhavedaniyassa
phassassa    nirodhā    yantajjaṃ   vedayitaṃ   [2]-   dukkhavedaniyaṃ   phassaṃ
paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti pajānāti.
     [952]    Somanassavedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
somanassindriyaṃ    .   so   sumanova   samāno   sumanosmīti   pajānāti
tasseva    somanassavedaniyassa    phassassa   nirodhā   yantajjaṃ   vedayitaṃ
somanassavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ   somanassindriyaṃ  taṃ  nirujjhati
taṃ vūpasamatīti pajānāti.
     [953]    Domanassavedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
domanassindriyaṃ   .   so   dummanova   samāno   dummanosmīti  pajānāti
tasseva    domanassavedaniyassa    phassassa   nirodhā   yantajjaṃ   vedayitaṃ
domanassavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ   domanassindriyaṃ  taṃ  nirujjhati
@Footnote: 1 Ma. Yu. vūpasammatīti. 2 Yu. taṃ.
Taṃ vūpasamatīti pajānāti.
     [954]    Upekkhāvedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
upekkhindriyaṃ   .   so  upekkhakova  samāno  upekkhakosmīti  pajānāti
tasseva    upekkhāvedaniyassa    phassassa   nirodhā   yantajjaṃ   vedayitaṃ
upekkhāvedaniyaṃ    phassaṃ   paṭicca   uppannaṃ   upekkhindriyaṃ  taṃ  nirujjhati
taṃ vūpasamatīti pajānāti.
     [955]  Seyyathāpi  bhikkhave  dvinnaṃ  kaṭṭhānaṃ saṅghaṭanasamodhānā 1-
usmā  jāyati  tejo abhinibbattati tesaṃyeva kaṭṭhānaṃ nānābhāvanikkhepā 2-
yā  tajjā  usmā  sā  nirujjhati  sā  vūpasamati . Evameva kho bhikkhave
sukhavedaniyaṃ   phassaṃ   paṭicca   uppajjati  sukhindriyaṃ  so  sukhitova  samāno
sukhitosmīti    pajānāti    tasseva    sukhavedaniyassa   phassassa   nirodhā
yantajjaṃ   vedayitaṃ   sukhavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ  sukhindriyaṃ  taṃ
nirujjhati   taṃ   vūpasamatīti   pajānāti   .   dukkhavedaniyaṃ   bhikkhave  phassaṃ
paṭicca  .pe.  somanassavedaniyaṃ  bhikkhave  phassaṃ  paṭicca. Domanassavedaniyaṃ
bhikkhave   phassaṃ   paṭicca   .   upekkhāvedaniyaṃ   bhikkhave  phassaṃ  paṭicca
uppajjati   upekkhindriyaṃ   so   upekkhakova   samāno   upekkhakosmīti
pajānāti    tasseva   upekkhāvedaniyassa   phassassa   nirodhā   yantajjaṃ
vedayitaṃ   upekkhāvedaniyaṃ   phassaṃ   paṭicca   uppannaṃ  3-  upekkhindriyaṃ
taṃ nirujjhati taṃ vūpasamatīti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 19 page 281-282. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5429              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5429              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=949&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=220              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=949              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6931              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6931              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]