ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page287.

Jarāvaggo pañcamo [962] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . tena kho pana samayena bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pacchātapake 1- nisinno hoti piṭṭhiṃ otāpayamāno . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavato gattāni pāṇinā anomajjanto bhagavantaṃ etadavoca [963] Acchariyaṃ bhante abbhūtaṃ bhante na cevadāni bhante bhagavato tāva parisuddho chavivaṇṇo pariyodāto sithilāni ca gattāni santhāni 2- valijātāni purato pabbhāro ca kāyo dissati ca indriyānaṃ aññathattaṃ cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti. [964] Evañhetaṃ ānanda hoti jarādhammo yobbaññe byādhidhammo ārogye maraṇadhammo jīvite . na ceva tāva parisuddho hoti chavivaṇṇo pariyodāto sithilāni ca honti gattāni santhāni valijātāni purato pabbhāro ca hoti kāyo dissati ca indriyānaṃ aññathattaṃ cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti . idamavoca bhagavā idaṃ vatvā [3]- @Footnote: 1 Ma. Yu. pacchātape. 2 Ma. Yu. sabbāni baliyajātāni. evamuparipi. 3 Ma. ca.

--------------------------------------------------------------------------------------------- page288.

Sugato athāparaṃ etadavoca satthā [965] Dhi taṃ jammījare atthu dubbaṇṇakaraṇījare tāva manoramaṃ bimbaṃ jarāya abhimadditaṃ. Yopi vassasataṃ jīve sabbe maccuparāyanā 1- na kiñci parivajjeti sabbamevābhimaddatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 287-288. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5552&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5552&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=962&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=222              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=962              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6979              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6979              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]