บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[983] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbakoṭṭhake. Tatra kho bhagavā āyasmantaṃ sārīputtaṃ āmantesi [984] Saddahasi tvaṃ sārīputta saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. [985] Na khvāhaṃ bhante ettha bhagavato saddhāya gacchāmi saddhindriyaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ . yesañhi 1- taṃ bhante aññātaṃ [2]- adiṭṭhaṃ aviditaṃ asacchikataṃ apassitaṃ 3- paññāya te tattha paresaṃ saddhāya gaccheyyuṃ saddhindriyaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ . yesañca kho etaṃ bhante ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ passitaṃ paññāya nikkaṅkhā te tattha nibbicikicchā saddhindriyaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ . mayhañca kho etaṃ bhante ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ passitaṃ paññāya @Footnote: 1 Ma. yesaṃ hetaṃ . 2 Ma. Yu. assa . 3 Po. Yu. aphussitaṃ . Ma. aphassitaṃ. @evamupari. Nikkaṅkhvāhaṃ 1- tattha nibbicikiccho saddhindriyaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. [986] Sādhu sādhu sārīputta yesañhi taṃ sārīputta aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ apassitaṃ paññāya te tattha paresaṃ saddhāya gaccheyyuṃ saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ . yesañca kho etaṃ sārīputta ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ passitaṃ paññāya nikkaṅkhā te tattha nibbicikicchā saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti.The Pali Tipitaka in Roman Character Volume 19 page 292-293. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5661 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5661 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=983&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=225 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=983 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7067 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7067 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]