ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [983]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbakoṭṭhake. Tatra kho bhagavā āyasmantaṃ sārīputtaṃ āmantesi
     [984]   Saddahasi   tvaṃ   sārīputta   saddhindriyaṃ   bhāvitaṃ  bahulīkataṃ
amatogadhaṃ    hoti    amataparāyanaṃ   amatapariyosānaṃ   .pe.   paññindriyaṃ
bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti.
     [985]   Na   khvāhaṃ   bhante   ettha  bhagavato  saddhāya  gacchāmi
saddhindriyaṃ    .pe.   paññindriyaṃ   bhāvitaṃ   bahulīkataṃ   amatogadhaṃ   hoti
amataparāyanaṃ  amatapariyosānaṃ  .  yesañhi  1-  taṃ  bhante  aññātaṃ [2]-
adiṭṭhaṃ   aviditaṃ   asacchikataṃ   apassitaṃ   3-  paññāya  te  tattha  paresaṃ
saddhāya   gaccheyyuṃ   saddhindriyaṃ   .pe.   paññindriyaṃ   bhāvitaṃ  bahulīkataṃ
amatogadhaṃ    hoti    amataparāyanaṃ   amatapariyosānaṃ   .   yesañca   kho
etaṃ   bhante   ñātaṃ   diṭṭhaṃ  viditaṃ  sacchikataṃ  passitaṃ  paññāya  nikkaṅkhā
te    tattha    nibbicikicchā   saddhindriyaṃ   .pe.   paññindriyaṃ   bhāvitaṃ
bahulīkataṃ   amatogadhaṃ   hoti   amataparāyanaṃ   amatapariyosānaṃ   .  mayhañca
kho   etaṃ   bhante   ñātaṃ   diṭṭhaṃ   viditaṃ   sacchikataṃ   passitaṃ  paññāya
@Footnote: 1 Ma. yesaṃ hetaṃ .    2 Ma. Yu. assa .    3 Po. Yu. aphussitaṃ .  Ma. aphassitaṃ.
@evamupari.

--------------------------------------------------------------------------------------------- page293.

Nikkaṅkhvāhaṃ 1- tattha nibbicikiccho saddhindriyaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. [986] Sādhu sādhu sārīputta yesañhi taṃ sārīputta aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ apassitaṃ paññāya te tattha paresaṃ saddhāya gaccheyyuṃ saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ . yesañca kho etaṃ sārīputta ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ passitaṃ paññāya nikkaṅkhā te tattha nibbicikicchā saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ .pe. paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti.


             The Pali Tipitaka in Roman Character Volume 19 page 292-293. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5661&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5661&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=983&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=225              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=983              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7067              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7067              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]