ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1010]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
āpaṇannāma   aṅgānaṃ   nigamo   .   tatra   kho   bhagavā   āyasmantaṃ
sārīputtaṃ   āmantesi   yo   so   sārīputta   ariyasāvako   tathāgate
ekantagato   abhippasanno   na  1-  so  tathāgate  vā  tathāgatasāsane
vā kaṅkheyya vā vicikiccheyya vāti.
     [1011]   Yo   so   bhante  ariyasāvako  tathāgate  ekantagato
abhippasanno   na   so   tathāgate   vā  tathāgatasāsane  vā  kaṅkheyya
vā   vicikiccheyya   vā   .   saddhassa  hi  bhante  ariyasāvakassa  etaṃ
pāṭikaṅkhaṃ   yaṃ   āraddhaviriyo   viharissati   akusalānaṃ  dhammānaṃ  pahānāya
kusalānaṃ   dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo  anikkhittadhuro
kusalesu dhammesu.
     [1012]   Yañhissa   bhante  viriyaṃ  tadassa  viriyindriyaṃ  .  saddhassa
@Footnote: 1 Yu. apinu so.
Hi   bhante   ariyasāvakassa   āraddhaviriyassa  etaṃ  pāṭikaṅkhaṃ  yaṃ  satimā
bhavissati   paramena   satinepakkena   samannāgato   cirakatampi  cirabhāsitampi
saritā anussaritā.
     [1013]   Yā  hissa  bhante  sati  tadassa  satindriyaṃ  .  saddhassa
hi    bhante    ariyasāvakassa    āraddhaviriyassa   upaṭṭhitassatino   etaṃ
pāṭikaṅkhaṃ   yaṃ   vossaggārammaṇaṃ   karitvā   labhissati   samādhiṃ   labhissati
cittassa ekaggataṃ.
     [1014]   Yo   hissa   bhante   samādhi  tadassa  samādhindriyaṃ .
Saddhassa    hi   bhante   ariyasāvakassa   āraddhaviriyassa   upaṭṭhitassatino
sammāsamāhitacittassa    1-   etaṃ   pāṭikaṅkhaṃ   yaṃ   evaṃ   pajānissati
anamataggo   kho   saṃsāro   pubbā  koṭi  nappaññāyati  avijjānīvaraṇānaṃ
sattānaṃ    taṇhāsaññojanānaṃ    sandhāvataṃ    saṃsarataṃ   avijjāya   tveva
tamokāyassa    asesavirāganirodho    santametaṃ    padaṃ   paṇītametaṃ   padaṃ
yadidaṃ   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  2-  virāgo
nirodho nibbānaṃ.
     [1015]  Yā  hissa  bhante  paññā  tadassa paññindriyaṃ. Sakho 3-
so   bhante   ariyasāvako   evaṃ   padahitvā  padahitvā  evaṃ  saritvā
saritvā   evaṃ   samādahitvā  samādahitvā  evaṃ  pajānitvā  pajānitvā
evaṃ  abhisaddahati  ime  kho  te  dhammā ye me pubbe sutāva 4- ahesuṃ
@Footnote: 1 Ma. Yu. samāhitacittassa. evamupari. 2 Ma. taṇhākkhayo. 3 Ma. Yu. saddho.
@evamupari. 4 Po. Ma. Yu. sutavā. evamupari.
Tenāhaṃ    etarahi    kāyena   ca   phusitvā   viharāmi   paññāya   ca
ativijjha 1- passāmīti.
     [1016] Yā hissa bhante saddhā tadassa saddhindriyanti.
     [1017]  Sādhu  sādhu  sārīputta  yo  so  sārīputta  ariyasāvako
tathāgate  ekantagato  abhippasanno  na  so  tathāgate vā tathāgatasāsane
vā  kaṅkheyya  vā  vicikiccheyya  vā. Saddhassa hi sārīputta ariyasāvakassa
etaṃ    pāṭikaṅkhaṃ   yaṃ   āraddhaviriyo   viharissati   akusalānaṃ   dhammānaṃ
pahānāya    kusalānaṃ    dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo
anikkhittadhuro kusalesu dhammesu.
     [1018]  Yaṃ  hissa  sārīputta  viriyaṃ  tadassa  viriyindriyaṃ. Saddhassa
hi    sārīputta   ariyasāvakassa   āraddhaviriyassa   etaṃ   pāṭikaṅkhaṃ   yaṃ
satimā    bhavissati    paramena    satinepakkena   samannāgato   cirakatampi
cirabhāsitampi saritā anussaritā.
     [1019]   Yā   hissa   sārīputta   sati   tadassa   satindriyaṃ .
Saddhassa   hi   sārīputta   ariyasāvakassa   āraddhaviriyassa  upaṭṭhitassatino
etaṃ    pāṭikaṅkhaṃ    yaṃ   vossaggārammaṇaṃ   karitvā   labhissati   samādhiṃ
labhissati cittassa ekaggataṃ.
     [1020]   Yo   hissa  sārīputta  samādhi  tadassa  samādhindriyaṃ .
Saddhassa   hi   sārīputta   ariyasāvakassa   āraddhaviriyassa  upaṭṭhitassatino
@Footnote: 1 Ma. paṭivijjha.
Sammāsamāhitacittassa     etaṃ    pāṭikaṅkhaṃ    yaṃ    evaṃ    pajānissati
anamataggo   kho   saṃsāro   pubbā  koṭi  nappaññāyati  avijjānīvaraṇānaṃ
sattānaṃ    taṇhāsaññojanānaṃ    sandhāvataṃ    saṃsarataṃ   avijjāya   tveva
tamokāyassa    asesavirāganirodho    santametaṃ    padaṃ   paṇītametaṃ   padaṃ
yadidaṃ    sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo    taṇhakkhayo   virāgo
nirodho nibbānaṃ.
     [1021]   Yā   hissa   sārīputta  paññā  tadassa  paññindriyaṃ .
Sakho   so   sārīputta   ariyasāvako   evaṃ  padahitvā  padahitvā  evaṃ
saritvā   saritvā   evaṃ   samādahitvā   samādahitvā  evaṃ  pajānitvā
pajānitvā   evaṃ  abhisaddahati  ime  kho  te  dhammā  ye  me  pubbe
sutāva   ahesuṃ   tenāhaṃ   etarahi   kāyena   ca   phusitvā   viharāmi
paññāya ca ativijjha passāmīti.
     [1022] Yā hissa sārīputta saddhā tadassa saddhindriyanti.
                    Jarāvaggo pañcamo.
                        Tassuddānaṃ
       jarā uṇṇābho brāhmaṇo     sāketo pubbakoṭṭhako
       pubbārāme ca cattāri             piṇḍolo saddhena 1- te dasāti.
                      -----------
@Footnote: 1 Ma. ...āpaṇena cāti.



             The Pali Tipitaka in Roman Character Volume 19 page 297-300. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5767              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5767              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1010&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=231              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1010              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7075              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7075              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]