![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Sūkarakhātavaggo chaṭṭho [1023] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati kosalāyaṃ 1- brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi [1024] Seyyathāpi bhikkhave ye keci tiracchānagatā pāṇā sīho migarājā tesaṃ aggamakkhāyati yadidaṃ thāmena javena sūriyena 2-. Evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya. [1025] Katame ca bhikkhave bodhipakkhiyā dhammā . saddhindriyaṃ bhikkhave bodhipakkhiyo dhammo taṃ bodhāya saṃvattati . viriyindriyaṃ bodhipakkhiyo dhammo taṃ bodhāya saṃvattati . satindriyaṃ bodhipakkhiyo dhammo taṃ bodhāya saṃvattati . samādhindriyaṃ bodhipakkhiyo dhammo taṃ bodhāya saṃvattati . paññindriyaṃ bodhipakkhiyo dhammo taṃ bodhāya saṃvattati. [1026] Seyyathāpi bhikkhave ye keci tiracchānagatā pāṇā sīho migarājā tesaṃ aggamakkhāyati yadidaṃ thāmena javena sūriyena . Evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.The Pali Tipitaka in Roman Character Volume 19 page 301. http://84000.org/tipitaka/read/roman_read.php?B=19&A=5840 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=5840 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=1023&items=4 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=232 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1023 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7085 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7085 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com