บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1044] Ekadhamme patiṭṭhitassa bhikkhave bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Katamasmiṃ ekadhamme. Appamāde. [1045] Katamo ca bhikkhave appamādo . idha bhikkhave bhikkhu cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesu . tassa cittaṃ rakkhato āsavesu ca sāsavesu ca dhammesu saddhindriyaṃpi bhāvanāpāripūriṃ gacchati viriyindriyaṃpi bhāvanāpāripūriṃ gacchati satindriyaṃpi bhāvanāpāripūriṃ gacchati samādhindriyaṃpi bhāvanāpāripūriṃ gacchati paññindriyaṃpi bhāvanāpāripūriṃ gacchati. [1046] Evaṃpi kho bhikkhave ekadhamme patiṭṭhitassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitānīti.The Pali Tipitaka in Roman Character Volume 19 page 306. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5949 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5949 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1044&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=237 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1044 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7106 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7106 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]