บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Indriyasaṃyuttassa gaṅgādipeyyālo aṭṭhamo [1082] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [1083] Kathañca bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [1084] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . Katamāni pañca . rūparāgo arūpāgo māno uddhaccaṃ avijjā . Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni. [1085] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni bhāvetabbāni . katamāni pañca . idha bhikkhave bhikkhu saddhindriyaṃ Bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañcindriyāni bhāvetabbānīti . (yathā maggasaṃyuttaṃ vitthāritaṃ tathā vitthāretabbaṃ vivekanissitaṃ). [1086] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [1087] Kathañca bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. Paññindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [1088] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . Katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā . Imāni kho bhikkhave pañca uddhambhāgiyāni saññojanāni. [1089] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni bhāvetabbāni . katamāni pañca . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti rāgavinayapariyosāna dosavinayapariyosānaṃ mohavinayapariyosānaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhāya pahānāya imāni pañcindriyāni bhāvetabbānīti. (yathā maggasaṃyutte evaṃ bhavati indriyasaṃyuttaṃ). Tassuddānaṃ saññojanā anusayā addhānaṃ āsavakkhayā dve phalā sattānisaṃsā caturukkhā vaggo tena pavuccatīti. Indriyasaṃyuttaṃ niṭṭhitaṃ. ------The Pali Tipitaka in Roman Character Volume 19 page 316-318. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6130 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6130 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1082&items=8 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=252 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1082 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]