ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                     Sammappadhānasaṃyuttaṃ
     [1090]   Sāvatthī   .   tatra   kho  bhagavā  .pe.  etadavoca
cattārome   bhikkhave   sammappadhānā   .   katame   cattāro  .  idha
bhikkhave     bhikkhu     anuppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ
anuppādāya    chandaṃ    janeti    vāyamati    viriyaṃ    ārabhati    cittaṃ
paggaṇhāti     padahati     .     uppannānaṃ     pāpakānaṃ    akusalānaṃ
dhammānaṃ   pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ
paggaṇhāti     padahati     .     anuppannānaṃ     kusalānaṃ     dhammānaṃ
uppādāya     chandaṃ    janeti    vāyamati    viriyaṃ    ārabhati    cittaṃ
paggaṇhāti      padahati     .     uppannānaṃ     kusalānaṃ     dhammānaṃ
ṭhitiyā      asammosāya     bhiyyobhāvāya     vepullāya     bhāvanāya
pāripūriyā     chandaṃ    janeti    vāyamati    viriyaṃ    ārabhati    cittaṃ
paggaṇhāti     padahati     .     ime    kho    bhikkhave    cattāro
sammappadhānāti.
     [1091]    Seyyathāpi    bhikkhave    gaṅgā   nadī   pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
cattāro     sammappadhāne     bhāvento    cattāro    sammappadhāne
bahulīkaronto         nibbānaninno        hoti        nibbānapoṇo
nibbānapabbhāro.
     [1092]    Kathañca    bhikkhave   bhikkhu   cattāro   sammappadhāne
bhāvento        cattāro        sammappadhāne        bahulīkaronto
nibbānaninno      hoti      nibbānapoṇo     nibbānapabbhāro    .
Idha        bhikkhave        bhikkhu        anuppannānaṃ       pāpakānaṃ
Akusalānaṃ    dhammānaṃ    anuppādāya    chandaṃ   janeti   vāyamati   viriyaṃ
ārabhati    cittaṃ    paggaṇhāti    padahati    .   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati    .    anuppannānaṃ   kusalānaṃ   dhammānaṃ
uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati    .    uppannānaṃ    kusalānaṃ   dhammānaṃ   ṭhitiyā   asammosāya
bhiyyobhāvāya    vepullāya    bhāvanāya    pāripūriyā    chandaṃ   janeti
vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati   .  evaṃ  kho
bhikkhave    bhikkhu    cattāro    sammappadhāne    bhāvento   cattāro
sammappadhāne bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
         Cha pācīnato ninnā                cha ninnā ca samuddato
         ete dve cha dvādasa honti   vaggo tena pavuccatīti.
(sammappadhānasaṃyuttassa         gaṅgāpeyyāli         sammappadhānavasena
vitthāretabbā). Vaggo.
         Tathāgataṃ padaṃ kūṭaṃ               mūlaṃ sārena vassikaṃ
         rājā candimasuriyā           vatthena dasamaṃ padaṃ.
(appamādavaggo sammappadhānavasena vitthāretabbo). Vaggo.
     [1093]   Seyyathāpi   bhikkhave  ye  keci  balakaraṇīyā  kammantā
kayiranti   1-  sabbe  te  paṭhaviṃ  nissāya  paṭhaviyaṃ  patiṭṭhāya  evamete
balakaraṇīyā   kammantā   kayiranti   .   evameva   kho   bhikkhave  bhikkhu
@Footnote: 1 Ma. karīyanti. evamuparipi.
Sīlaṃ    nissāya   sīle   patiṭṭhāya   cattāro   sammappadhāne   bhāveti
cattāro sammappadhāne bahulīkaroti.
     [1094]   Kathañca   bhikkhave  bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
cattāro  sammappadhāne  bhāveti  cattāro  sammappadhāne  bahulīkaroti .
Idha    bhikkhave    bhikkhu   anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ
anuppādāya   chandaṃ   janeti   vāyamati  viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   .pe.   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā   asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati   .   evaṃ  kho  bhikkhave
bhikkhu   sīlaṃ   nissāya  sīle  patiṭṭhāya  cattāro  sammappadhāne  bhāveti
cattāro           sammappadhāne          bahulīkarotīti         .
(evaṃ balakaraṇīyavaggo sammappadhānavasena vitthāretabbo).
     [1095]   Tisso  imā  bhikkhave  esanā  .  katamā  tisso .
Kāmesanā   bhavesanā   brahmacariyesanā  .  imā  kho  bhikkhave  tisso
esanā.
     [1096]   Imāsaṃ   kho   bhikkhave   tissannaṃ  esanānaṃ  abhiññāya
pariññāya  parikkhayāya  pahānāya  cattāro  sammappadhānā  bhāvetabbā .
Katame    cattāro   .   idha   bhikkhave   bhikkhu   anuppannānaṃ   .pe.
Uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya    bhāvanāya    pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ
Ārabhati   cittaṃ   paggaṇhāti   padahati  .  imāsaṃ  kho  bhikkhave  tissannaṃ
esanānaṃ   abhiññāya   pariññāya   parikkhayāya  pahānāya  ime  cattāro
sammappadhānā bhāvetabbāti.
     [1097]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni .
Katamāni   pañca   .  rūparāgo  arūparāgo  māno  uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.
     [1098]    Imesaṃ    kho    bhikkhave   pañcannaṃ   uddhambhāgiyānaṃ
saññojanānaṃ    abhiññāya   pariññāya   parikkhayāya   pahānāya   cattāro
sammappadhānā   bhāvetabbā   .   katame   cattāro   .  idha  bhikkhave
bhikkhu    anuppannānaṃ   .pe.   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  .  imesaṃ
kho    bhikkhave    pañcannaṃ    uddhambhāgiyānaṃ    saññojanānaṃ   abhiññāya
pariññāya    parikkhayāya    pahānāya    ime   cattāro   sammappadhānā
bhāvetabbāti. (evaṃ esanā pāli vitthāretabbā).
                   Sammappadhānasaṃyuttaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 19 page 319-322. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6185              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6185              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1090&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=253              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1090              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7129              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7129              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]