ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1119]    Ayaṃ   chandasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
So    kho    panāyaṃ    chandasamādhipadhānasaṅkhārasamannāgato    iddhipādo
bhāvetabboti   me   bhikkhave   .   bhāvitoti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādi.
     [1120]    Ayaṃ   viriyasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
So    kho    panāyaṃ    viriyasamādhipadhānasaṅkhārasamannāgato    iddhipādo
bhāvetabboti   me   bhikkhave   .   bhāvitoti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādi.
     [1121]    Ayaṃ   cittasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe  ananussutesu  dhammesu  1-  cakkhuṃ  udapādi  ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
So    kho    panāyaṃ    cittasamādhipadhānasaṅkhārasamannāgato    iddhipādo
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Bhāvetabboti   me   bhikkhave   .   bhāvitoti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādi.
     [1122]   Ayaṃ   vīmaṃsāsamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
So    kho    panāyaṃ    vīmaṃsāsamādhipadhānasaṅkhārasamannāgato   iddhipādo
bhāvetabboti   me   bhikkhave   .   bhāvitoti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādīti



             The Pali Tipitaka in Roman Character Volume 19 page 331-332. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6422              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6422              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1119&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=263              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1119              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]