ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page339.

Pāsādakampanavaggo dutiyo [1136] Sāvatthiyaṃ . pubbe 1- me bhikkhave sambodhāya 2- anabhisambuddhassa bodhisattasseva sato etadahosi ko nu kho hetu ko paccayo iddhipādabhāvanāyāti. [1137] Tassa mayhaṃ bhikkhave etadahosi idha bhikkhu 3- chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me chando na ca atilīno bhavissati na ca atipaggahito bhavissati na ca ajjhattaṃ saṅkhitto bhavissati na ca bahiddhā vikkhitto bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena [4]- sappabhāsaṃ cittaṃ bhāveti. [1138] Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me viriyaṃ na ca atilīnaṃ bhavissati na ca atipaggahitaṃ bhavissati na ca ajjhattaṃ saṅkhittaṃ bhavissati na ca bahiddhā vikkhittaṃ bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. @Footnote: 1 Ma. Yu. pubbeva. 2 Ma. sambodhā. 3 Yu. bhikkhave. 4 Yu. cetasā.

--------------------------------------------------------------------------------------------- page340.

[1139] Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me cittaṃ na ca atilīnaṃ bhavissati na ca atipaggahitaṃ bhavissati na ca ajjhattaṃ saṅkhittaṃ bhavissati na ca bahiddhā vikkhittaṃ bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. [1140] Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me vīmaṃsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati na ca ajjhattaṃ saṅkhittā bhavissati na ca bahiddhā vikkhittā bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. [1141] Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne 1- gacchati seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamati 2- @Footnote: 1 Yu. udake abhijjamāno. 2 Yu. caṅkamati.

--------------------------------------------------------------------------------------------- page341.

Seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃ mahānubhāve pāṇinā parāmasati 1- parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti 2-. [1142] Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye 3- dūre santike vāti 4-. [1143] Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāti 5- sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ 6- vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ 7- vā cittaṃ asamāhitaṃ cittanti pajānāti vimuttaṃ 8- vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ 9- vā cittaṃ avimuttaṃ cittanti pajānāti. @Footnote: 1 Ma. Yu. parimasati. 2 Yu. pavatteti. 3 Ma. ayaṃ pāṭho natthi. 4 Ma. @cāti. 5 Ma. Yu. pajānāti. 6-7 Yu. asamāhitaṃ -- samāhitaṃ. 8-9 Yu. @avimuttaṃ -- vimuttaṃ.

--------------------------------------------------------------------------------------------- page342.

[1144] Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ pubbenivāsaṃ anussarati . seyyathīdaṃ . ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ 1- tatrapāsiṃ 2- evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. [1145] Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu dibbena cakkhunā visuddhe atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā 3- pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā @Footnote: 1 Yu. uppādiṃ. 2 Ma. tatrāpāsiṃ. Yu. tatravāsiṃ. 3 Yu. kho.

--------------------------------------------------------------------------------------------- page343.

Ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. [1146] Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 339-343. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6574&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6574&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1136&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=265              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1136              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7254              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7254              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]