บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1154] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . tena kho pana samayena sambahulā bhikkhū heṭṭhā migāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā 1- pākatindriyā. [1155] Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi ete kho moggallāna sabrahmacārino 2- heṭṭhā migāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā gaccha moggallāna te bhikkhū saṃvejehīti . evaṃ bhanteti kho āyasmā @Footnote: 1 Ma. bhantacittā. evamupari 2 Yu. sabrahmacariyā. Mahāmoggallāno bhagavato paṭissutvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi 1- yathā pādaṅguṭṭhakena migāramātupāsādaṃ saṅkampesi sampakampesi sampacālesi. [1156] Atha kho te bhikkhū saṃviggā lomahaṭṭhajātā ekamantaṃ aṭṭhaṃsu acchariyaṃ vata bho abbhutaṃ vata bho nivātañca vata ayañca migāramātupāsādo gambhīranemo 2- sunikhāto acalo asampakampi atha ca pana saṅkampito sampakampito sampacālitoti. [1157] Atha kho bhagavā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū [3]- etadavoca kinnu tumhe bhikkhave saṃviggā lomahaṭṭhajātā ekamantaṃ ṭhitāti . acchariyaṃ bhante abbhutaṃ bhante nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampi atha ca pana saṅkampito sampakampito sampacālitoti. [1158] Tumhe ca 4- kho bhikkhave saṃvejetukāmena moggallānena bhikkhunā pādaṅguṭṭhakena migāramātupāsādo saṅkampito sampakampito sampacālito . taṃ kiṃ maññatha bhikkhave katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvoti . Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti. [1159] Tenahi bhikkhave suṇātha. Catunnaṃ kho bhikkhave iddhipādānaṃ @Footnote: 1 Ma. abhisaṅkhāsi. 2 Yu. gambhīranamo. 3 Ma. Yu. bhagavā. 4 Ma. Yu. va. Bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo . katamesaṃ catunnaṃ . idha bhikkhave moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me chando na ca atilīno bhavissati .pe. viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me vīmaṃsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati na ca ajjhattaṃ saṅkhittā bhavissati na ca bahiddhā vikkhittā bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . imesaṃ kho bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo. [1160] Imesaṃ ca pana bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. [1161] Imesaṃ ca pana bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. (evaṃ ca abhiññāyo vitthāretabbā).The Pali Tipitaka in Roman Character Volume 19 page 346-348. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6730 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6730 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1154&items=8 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=268 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1154 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7314 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7314 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]