ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1179]   Cattārome   bhikkhave   iddhipādā  bhāvitā  bahulīkatā
mahapphalā   honti   mahānisaṃsā  .  kathaṃ  bhāvitā  ca  bhikkhave  cattāro
iddhipādā   kathaṃ   bahulīkatā   mahapphalā   honti   mahānisaṃsā   .  idha
@Footnote: 1 so.
Bhikkhave    bhikkhu   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti
iti   me   chando   na   ca   atilīno   bhavissati   na  ca  atipaggahito
bhavissati    na   ca   ajjhattaṃ   saṅkhitto   bhavissati   na   ca   bahiddhā
vikkhitto   bhavissati   pacchāpure   saññī   ca  viharati  yathā  pure  tathā
pacchā  yathā  pacchā  tathā  pure  yathā  adho  tathā  uddhaṃ  yathā  uddhaṃ
tathā   adho   yathā   divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti
vivaṭena  cetasā  apariyonaddhena  sappabhāsaṃ  cittaṃ  bhāveti . Viriyasamādhi
cittasamādhi     vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti
iti  me  vīmaṃsā  na  ca  atilīnā  bhavissati  na  ca  atipaggahitā  bhavissati
na   ca   ajjhattaṃ   saṅkhittā   bhavissati   na   ca   bahiddhā   vikkhittā
bhavissati   pacchāpure   saññī   ca   viharati   yathā   pure  tathā  pacchā
yathā   pacchā   tathā   pure   yathā   adho   tathā  uddhaṃ  yathā  uddhaṃ
tathā   adho   yathā   divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti
vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
     [1180]   Katamo  ca  bhikkhave  atilīno  chando  .  yo  bhikkhave
chando   kosajjasahagato   kosajjasampayutto   .   ayaṃ   vuccati  bhikkhave
atilīno chando.
     [1181]  Katamo  ca  bhikkhave  atipaggahito  chando . Yo bhikkhave
chando   uddhaccasahagato   uddhaccasampayutto   .   ayaṃ   vuccati  bhikkhave
atipaggahito chando.
     [1182]  Katamo  ca  bhikkhave  ajjhattaṃ  saṅkhitto  chando  .  yo
bhikkhave   chando   thīnamiddhasahagato   thīnamiddhasampayutto   .   ayaṃ  vuccati
bhikkhave ajjhattaṃ saṅkhitto chando.
     [1183]  Katamo  ca  bhikkhave  bahiddhā  vikkhitto  chando  .  yo
bhikkhave    chando   bahiddhā   pañca   kāmaguṇe   ārabbha   anuvikkhitto
anuvisaṭo. Ayaṃ vuccati bhikkhave bahiddhā vikkhitto chando.
     [1184]   Kathañca   bhikkhave   bhikkhu  pacchāpure  saññī  ca  viharati
yathā   pure  tathā  pacchā  yathā  pacchā  tathā  pure  .  idha  bhikkhave
bhikkhuno   pacchāpure   saññā   suggahitā   hoti  sumanasikatā  sūpadhāritā
suppaṭividdhā   paññāya   .  evaṃ  kho  bhikkhave  bhikkhu  pacchāpure  saññī
ca viharati yathā pure tathā pacchā yathā pacchā tathā pure.
     [1185]   Kathañca  bhikkhave  bhikkhu  yathā  adho  tathā  uddhaṃ  yathā
uddhaṃ  tathā  adho  viharati  .  idha  bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ
pādatalā   adho   kesamatthakā  tacapariyantaṃ  pūraṃ  nānappakārassa  asucino
paccavekkhati   atthi   imasmiṃ   kāye   kesā   lomā   nakhā   dantā
taco   maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ  kilomakaṃ
pihakaṃ    papphāsaṃ    antaṃ    antaguṇaṃ    udariyaṃ   karīsaṃ   pittaṃ   semhaṃ
pubbo   lohitaṃ   sedo  medo  assu  vasā  kheḷo  siṅghānikā  lasikā
muttanti   .  evaṃ  kho  bhikkhave  bhikkhu  yathā  adho  tathā  uddhaṃ  yathā
uddhaṃ tathā adho viharati.
     [1186]   Kathañca  bhikkhave  bhikkhu  yathā  divā  tathā  rattiṃ  yathā
rattiṃ   tathā   divā   viharati  .  idha  bhikkhave  bhikkhu  yehi  ākārehi
yehi   liṅgehi   yehi  nimittehi  divā  chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ  bhāveti  so  tehi  ākārehi  tehi  liṅgehi  tehi nimittehi
rattiṃ   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   .  yehi
vā  pana  ākārehi  yehi  liṅgehi  yehi  nimittehi  rattiṃ  chandasamādhi-
padhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  so  tehi  ākārehi  tehi
liṅgehi    tehi    nimittehi    divā   chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ  bhāveti  .  evaṃ  kho  bhikkhave  bhikkhu  yathā  divā tathā rattiṃ
yathā rattiṃ tathā divā viharati.
     [1187]  Kathañca  bhikkhave  bhikkhu  vivaṭena  cetasā  apariyonaddhena
sappabhāsaṃ   cittaṃ   bhāveti   .   idha   bhikkhave  bhikkhuno  ālokasaññā
suggahitā   hoti   divāsaññā   svādhiṭṭhitā   .   evaṃ   kho  bhikkhave
bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
     [1188]   Katamañca  bhikkhave  atilīnaṃ  viriyaṃ  .  yaṃ  bhikkhave  viriyaṃ
kosajjasahagataṃ kosajjasampayuttaṃ. Idaṃ vuccati bhikkhave atilīnaṃ viriyaṃ.
     [1189]  Katamañca  bhikkhave  atipaggahitaṃ  viriyaṃ  .  yaṃ bhikkhave viriyaṃ
uddhaccasahagataṃ   uddhaccasampayuttaṃ   .   idaṃ   vuccati  bhikkhave  atipaggahitaṃ
viriyaṃ.
     [1190]  Katamañca  bhikkhave  ajjhattaṃ  saṅkhittaṃ  viriyaṃ . Yaṃ bhikkhave
Viriyaṃ   thīnamiddhasahagataṃ  thīnamiddhasampayuttaṃ  .  idaṃ  vuccati  bhikkhave  ajjhattaṃ
saṅkhittaṃ viriyaṃ.
     [1191]  Katamañca  bhikkhave  bahiddhā  vikkhittaṃ  viriyaṃ . Yaṃ bhikkhave
viriyaṃ   bahiddhā   pañca  kāmaguṇe  ārabbha  anuvikkhittaṃ  anuvisaṭaṃ  .  idaṃ
vuccati bhikkhave bahiddhā vikkhittaṃ viriyaṃ .pe.
     [1192]  Kathañca  bhikkhave  bhikkhu  vivaṭena  cetasā  apariyonaddhena
sappabhāsaṃ   cittaṃ   bhāveti   .   idha   bhikkhave  bhikkhuno  ālokasaññā
suggahitā   hoti   divāsaññā   svādhiṭṭhitā   .   evaṃ   kho  bhikkhave
bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
     [1193]   Katamañca  bhikkhave  atilīnaṃ  cittaṃ  .  yaṃ  bhikkhave  cittaṃ
kosajjasahagataṃ kosajjasampayuttaṃ. Idaṃ vuccati bhikkhave atilīnaṃ cittaṃ.
     [1194]  Katamañca  bhikkhave  atipaggahitaṃ  cittaṃ  .  yaṃ bhikkhave cittaṃ
uddhaccasahagataṃ   uddhaccasampayuttaṃ   .   idaṃ   vuccati  bhikkhave  atipaggahitaṃ
cittaṃ.
     [1195]  Katamañca  bhikkhave  ajjhattaṃ  saṅkhittaṃ  cittaṃ . Yaṃ bhikkhave
cittaṃ   thīnamiddhasahagataṃ  thīnamiddhasampayuttaṃ  .  idaṃ  vuccati  bhikkhave  ajjhattaṃ
saṅkhittaṃ cittaṃ.
     [1196]   Katamañca   bhikkhave   bahiddhā   vikkhittaṃ   cittaṃ  .  yaṃ
bhikkhave    cittaṃ    bahiddhā    pañca   kāmaguṇe   ārabbha   anuvikkhittaṃ
anuvisaṭaṃ idaṃ vuccati bhikkhave bahiddhā vikkhittaṃ cittaṃ .pe.
     [1197]  Evaṃ  kho  bhikkhave  bhikkhu vivaṭena cetasā apariyonaddhena
sappabhāsaṃ cittaṃ bhāveti.
     [1198]   Katamā  ca  bhikkhave  atilīnā  vīmaṃsā  .  yā  bhikkhave
vīmaṃsā   kosajjasahagatā   kosajjasampayuttā   .   ayaṃ   vuccati  bhikkhave
atilīnā vīmaṃsā.
     [1199]  Katamā  ca  bhikkhave  atipaggahitā  vīmaṃsā . Yā bhikkhave
vīmaṃsā   uddhaccasahagatā   uddhaccasampayuttā   .   ayaṃ   vuccati  bhikkhave
atipaggahitā vīmaṃsā.
     [1200]  Katamā  ca  bhikkhave  ajjhattaṃ  saṅkhittā  vīmaṃsā  .  yā
bhikkhave   vīmaṃsā   thīnamiddhasahagatā   thīnamiddhasampayuttā   .   ayaṃ  vuccati
bhikkhave ajjhattaṃ saṅkhittā vīmaṃsā.
     [1201]  Katamā  ca  bhikkhave  bahiddhā  vikkhittā  vīmaṃsā  .  yā
bhikkhave    vīmaṃsā   bahiddhā   pañca   kāmaguṇe   ārabbha   anuvikkhittā
anuvisaṭā. Ayaṃ vuccati bhikkhave bahiddhā vikkhittā vīmaṃsā .pe.
     [1202]  Evaṃ  kho  bhikkhave  bhikkhu vivaṭena cetasā apariyonaddhena
sappabhāsaṃ   cittaṃ   bhāveti   .  evaṃ  bhāvitā  kho  bhikkhave  cattāro
iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā.
     [1203]  Evaṃ  bhāvitesu  kho  bhikkhave  bhikkhu  catūsu  iddhipādesu
evaṃ   bahulīkatesu   anekavihitaṃ   iddhividhaṃ   paccanubhoti   ekopi  hutvā
bahudhā  hoti  bahudhāpi  hutvā  eko  hoti  .pe.  yāva  brahmalokāpi
Kāyena vasaṃ vatteti.
     [1204]  Evaṃ  bhāvitesu  kho  bhikkhave  bhikkhu  catūsu  iddhipādesu
evaṃ   bahulīkatesu   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharatīti .
(chapi abhiññāyo vitthāretabbā).
                 Pāsādakampanavaggo dutiyo.
                   Imassa vaggassa uddānaṃ
         pubbe 1- mahapphalā chando   moggallāno ca brāhmaṇo
         dve samaṇabrāhmaṇābhi         desanā vibhaṅgena cāti.
                   ----------------
@Footnote: 1 Ma.    pubbaṃ mahapphalaṃ chandaṃ            moggallānañca unnābhaṃ
@        dve samaṇabrāhmaṇā bhikkhu     desanā vibhaṅgena cāti.



             The Pali Tipitaka in Roman Character Volume 19 page 355-361. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6925              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6925              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1179&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=274              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1179              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7334              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7334              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]