ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                    Ayoguḷavaggo tatiyo
     [1205]  Sāvatthiyaṃ  .  pubbe me bhikkhave sambodhā anabhisambuddhassa
bodhisattasseva   sato   etadahosi   ko  nu  kho  maggo  kā  paṭipadā
iddhipādabhāvanāyāti   .   tassa   mayhaṃ   bhikkhave  etadahosi  so  1-
bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti    iti
me   chando   na   ca   atilīno  bhavissati  na  ca  atipaggahito  bhavissati
na   ca   ajjhattaṃ   saṅkhitto   bhavissati   na   ca   bahiddhā   vikkhitto
bhavissati   pacchāpure   saññī   ca   viharati   yathā   pure  tathā  pacchā
yathā   pacchā  tathā  pure  yathā  adho  tathā  uddhaṃ  yathā  uddhaṃ  tathā
adho   yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti  vivaṭena
cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
     {1205.1}    Viriyasamādhi   cittasamādhi   vīmaṃsāsamādhipadhānasaṅkhāra-
samannāgataṃ  iddhipādaṃ  bhāveti  iti  me  vīmaṃsā  na  ca atilīnā bhavissati
na   ca   atipaggahitā   bhavissati  na  ca  ajjhattaṃ  saṅkhittā  bhavissati  na
ca   bahiddhā   vikkhittā   bhavissati   pacchāpure  saññī  ca  viharati  yathā
pure  tathā  pacchā  yathā  pacchā  tathā  pure yathā adho tathā uddhaṃ yathā
uddhaṃ  tathā  adho  yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā divā iti
vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
     [1206]  Evaṃ  bhāvitesu  kho  bhikkhave  bhikkhu  catūsu  iddhipādesu
@Footnote: 1 Ma. idha.
Evaṃ   bahulīkatesu   anekavihitaṃ   iddhividhaṃ   paccanubhoti   ekopi  hutvā
bahudhā  hoti  bahudhāpi  hutvā  eko  hoti  .pe.  yāva  brahmalokāpi
kāyena vasaṃ vatteti.
     [1207]  Evaṃ  bhāvitesu  kho  bhikkhave  bhikkhu  catūsu  iddhipādesu
evaṃ   bahulīkatesu   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharatīti .
(chapi abhiññāyo vitthāretabbā).



             The Pali Tipitaka in Roman Character Volume 19 page 362-363. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7041              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7041              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1205&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=275              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1205              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]