บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1221] Sāvatthīnidānaṃ . atha kho āyasmā ānando yena Bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca katamā nu kho bhante iddhi katamo iddhipādo katamā iddhipādabhāvanā katamā iddhipādabhāvanāgāminī paṭipadāti. [1222] Idhānanda bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda iddhi. [1223] Katamo cānanda iddhipādo . yo ānanda maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati . ayaṃ vuccatānanda iddhipādo. [1224] Katamā cānanda iddhipādabhāvanā . idhānanda bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Ayaṃ vuccatānanda iddhipādabhāvanā. [1225] Katamā cānanda iddhipādabhāvanāgāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ vuccatānanda iddhipādabhāvanāgāminī paṭipadāti.The Pali Tipitaka in Roman Character Volume 19 page 366-367. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7139 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7139 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1221&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=280 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1221 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]