ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1263]   Sāvatthīnidānaṃ   .   atha   kho  āyasmato  anuruddhassa
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  yesaṃ
kesañci    cattāro   satipaṭṭhānā   viraddhā   viraddho   tesaṃ   ariyo
maggo    sammādukkhakkhayagāmī   yesaṃ   kesañci   cattāro   satipaṭṭhānā
āraddhā āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmīti.
     [1264]   Atha   kho   āyasmā   mahāmoggallāno   āyasmato
anuruddhassa   cetasā   cetoparivitakkamaññāya   seyyathāpi   nāma  balavā
puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ
Sammiñjeyya evameva āyasmato anuruddhassa sammukhe pāturahosi.
     [1265]   Atha   kho   āyasmā   mahāmoggallāno   āyasmantaṃ
anuruddhaṃ   etadavoca   kittāvatā   nu   kho  āvuso  anuruddha  bhikkhuno
cattāro satipaṭṭhānā āraddhā hontīti.
     [1266]   Idhāvuso   bhikkhu  ajjhattaṃ  kāye  kāyānupassī  viharati
ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ . Bahiddhā
kāye   kāyānupassī   viharati   ātāpī   .pe.  ajjhattabahiddhā  kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ.
     [1267]   Ajjhattaṃ   vedanāsu   vedanānupassī   viharati   ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   .   bahiddhā
vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno  satimā  vineyya
loke   abhijjhādomanassaṃ   .   ajjhattabahiddhā   vedanāsu  vedanānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
     [1268]  Ajjhattaṃ  citte  .  bahiddhā  citte  .  ajjhattabahiddhā
citte   cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke abhijjhādomanassaṃ.
     [1269]  Ajjhattaṃ  dhammesu  .  bahiddhā  dhammesu. Ajjhattabahiddhā
dhammesu     dhammānupassī     viharati    ātāpī    sampajāno    satimā
vineyya    loke   abhijjhādomanassaṃ   .   ettāvatā   kho   āvuso
Bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti.



             The Pali Tipitaka in Roman Character Volume 19 page 379-381. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7372              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7372              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1263&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=288              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1263              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7436              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7436              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]