บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1270] Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati sutanutīre. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ anuruddhaṃ etadavocuṃ katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññattaṃ 2- pattoti. [1271] Catunnaṃ khvāhaṃ āvuso satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññattaṃ patto . katamesaṃ catunnaṃ . idhāvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ khvāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññattaṃ patto . imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā hīnaṃ dhammaṃ hīnato abbhaññāsiṃ majjhimaṃ dhammaṃ majjhimato abbhaññāsiṃ paṇītaṃ dhammaṃ paṇītato abbhaññāsinti.The Pali Tipitaka in Roman Character Volume 19 page 381. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7401 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7401 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1270&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=289 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1270 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7438 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7438 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]