![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[1279] Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati salaḷāgāre . tatra kho āyasmā anuruddho bhikkhū āmantesi .pe. etadavoca seyyathāpi āvuso gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā atha mahājanakāyo āgaccheyya kuddālapiṭakaṃ 1- ādāya mamaṃ imaṃ gaṅgānadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti . taṃ kiṃ maññatha āvuso api nu so mahājanakāyo gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti . No hetaṃ āvuso . taṃ kissa hetu. Gaṅgā āvuso nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ yāva deva ca pana mahājanakāyo kilamathassa vighātassa bhāgī assāti. {1279.1} Evameva kho āvuso bhikkhuṃ cattāro satipaṭṭhāne bhāventaṃ cattāro satipaṭṭhāne bahulīkarontaṃ rājā 2- vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ ehambho purisa kinte ime kāsāvā anuḍahanti kiṃ muṇḍo kapālamanusaṃcarasi ehi hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . so vata āvuso bhikkhu cattāro satipaṭṭhāne @Footnote: 1 Ma. kudālapiṭakaṃ. Ma. Yu. rājāno. Bhāvento cattāro satipaṭṭhāne bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati . taṃ kissa hetu. Yaṃ hi [1]- āvuso cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ tathā 2- hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. [1280] Kathañcāvuso bhikkhu cattāro satipaṭṭhāne bhāveti cattāro satipaṭṭhāne bahulīkaroti [3]- . idhāvuso bhikkhu kāye kāyānupassī viharati . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Evaṃ kho āvuso bhikkhu cattāro satipaṭṭhāne bhāveti cattāro satipaṭṭhāne bahulīkarotīti.The Pali Tipitaka in Roman Character Volume 19 page 384-385. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7461 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7461 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1279&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=294 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1279 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7452 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7452 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]