![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[1281] Ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sārīputto vesāliyaṃ viharanti ambapālivane . atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito .pe. ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ anuruddhaṃ etadavoca vippasannāni kho te āvuso anuruddha indriyāni parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā anuruddho vihārena etarahi bahulaṃ viharatīti. [1282] Catūsu khvāhaṃ āvuso satipaṭṭhānesu sūpaṭṭhitacitto 4- etarahi bahulaṃ viharāmi . katamesu catūsu . idhāhaṃ āvuso kāye @Footnote: 1 Ma. Yu. taṃ. 2 Ma. Yu. taṃ vata. 3 Ma. itisaddo dissati. 4 Ma. @suppatiṭṭhitacitto. Kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . imesu khvāhaṃ āvuso catūsu satipaṭṭhānesu sūpaṭṭhitacitto etarahi bahulaṃ viharāmi . yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto so imesu catūsu satipaṭṭhānesu sūpaṭṭhitacitto bahulaṃ viharatīti. Lābhā [1]- no āvuso suladdhaṃ [2]- no āvuso ye mayaṃ āyasmato anuruddhassa sammukhāva assumha āsabhivācaṃ bhāsamānassāti.The Pali Tipitaka in Roman Character Volume 19 page 385-386. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7490 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7490 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1281&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=295 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1281 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7456 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7456 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]