บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1283] Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno . atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantīti. [1284] Catūsu kho me āvuso satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti . katamesu catūsu . idhāhaṃ āvuso kāye kāyānupassī viharāmi . vedanāsu citte dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . @Footnote: 1-2 Ma. Yu. vata. Imesu kho me āvuso catūsu satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantīti. Rahogatavaggo paṭhamo. Tassuddānaṃ rahogatena dve vuttā sutanukaṇṭakī tayo taṇhakkhayasalaḷāgāraṃ ambapāligilāyananti 1-. ----------- @Footnote: 1 Ma. ambapāli ca gilānanti. Yu. sabbaṃ bāḷhagilāyananti.The Pali Tipitaka in Roman Character Volume 19 page 386-387. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7509 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7509 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1283&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=296 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1283 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]