ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page388.

Dutiyavaggo dutiyo [1285] Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā anuruddhena .pe. ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ anuruddhaṃ etadavocuṃ katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññattaṃ pattoti. [1286] Catunnaṃ khvāhaṃ āvuso satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññattaṃ patto . katamesaṃ catunnaṃ . idhāhaṃ āvuso kāye kāyānupassī viharāmi . vedanāsu citte dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . imesaṃ khvāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññattaṃ patto . imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā kappasahassaṃ anussarāmīti. [1287] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ iddhividhaṃ paccanubhomi ekopi hutvā bahudhā homi .pe. Yāva brahmalokāpi kāyena vasaṃ vattemīti.

--------------------------------------------------------------------------------------------- page389.

[1288] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cāti. [1289] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāmi sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi .pe. Vimuttaṃ cittanti pajānāmīti. [1290] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmīti. [1291] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāmīti. [1292] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sabbatthagāminīpaṭipadaṃ yathābhūtaṃ pajānāmīti. [1293] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāmīti. [1294] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāmīti.

--------------------------------------------------------------------------------------------- page390.

[1295] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāmīti. [1296] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāmīti. [1297] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ pubbenivāsaṃ anussarāmi . Seyyathīdaṃ . ekaṃpi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmīti. [1298] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne .pe. iti dibbena cakkhunā visuddhena atikkantamānusakena .pe. Yathākammūpage satte pajānāmīti. [1299] Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. Dutiyo vaggo.

--------------------------------------------------------------------------------------------- page391.

Tassuddānaṃ sahassaṃ iddhi atha pana cetopariccaṭṭhānametīṇi paṭidoliko nānādhimutti indriyaṃ jānanti tisso vijjāti 1-. Anuruddhasaṃyuttaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. mahābhiññaṃ iddhi dibbaṃ ceto pariyaṃ ṭhānaṃ kammaṃ @ sabbattha dhātudhimutti jhānaṃ tisso vijjāti.


             The Pali Tipitaka in Roman Character Volume 19 page 388-391. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7529&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7529&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1285&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=297              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1285              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7461              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7461              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]