บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1314] Ānāpānassati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. [1315] Kathaṃ bhāvitā ca bhikkhave ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā . idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so satova assasati sato passasati . (vitthāro yāva paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati) . evaṃ bhāvitā kho bhikkhave ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. [1316] Evaṃ bhāvitāya kho bhikkhave ānāpānassatiyā evaṃ bahulīkatāya satta phalā sattānisaṃsā pāṭikaṅkhā . katame satta phalā sattānisaṃsā . diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti atha maraṇakāle aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ Ārādheti no ce maraṇakāle aññaṃ ārādheti . atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti upahaccaparinibbāyī hoti asaṅkhāraparinibbāyī hoti sasaṅkhāra- parinibbāyī hoti uddhaṃsoto hoti akaniṭṭhagāmī . evaṃ bhāvitāya kho bhikkhave ānāpānassatiyā evaṃ bahulīkatāya ime satta phalā sattānisaṃsā pāṭikaṅkhāti.The Pali Tipitaka in Roman Character Volume 19 page 397-398. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7700 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7700 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1314&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=303 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1314 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]