![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[1317] Sāvatthiyaṃ . tatra kho bhagavā .pe. etadavoca bhāvetha no tumhe bhikkhave ānāpānassatinti. [1318] Evaṃ vutte āyasmā ariṭṭho bhagavantaṃ etadavoca ahaṃ kho bhante bhāvemi ānāpānassatinti . yathākathaṃ pana tvaṃ ariṭṭha bhāvesi ānāpānassatinti. [1319] Atītesu me bhante kāmesu kāmacchando pahīno anāgatesu me kāmesu kāmacchando vigato ajjhattaṃ 1- bahiddhā ca me dhammesu paṭighasaññā suppaṭivinītā so satova assasissāmi sato passasissāmi. Evaṃ khvāhaṃ bhante bhāvemi ānāpānassatinti. [1320] Atthesā ariṭṭha ānāpānassati nesā natthīti vadāmi. Apica ariṭṭha yathā ānāpānassati vitthārena paripuṇṇā hoti taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā ariṭṭho bhagavato paccassosi . bhagavā etadavoca kathañca ariṭṭha ānāpānassati vitthārena paripuṇṇā hoti . idha ariṭṭha @Footnote: 1 Po. Ma. ajjhattabahiddhā. Bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . So satova assasati sato passasati dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti .pe. paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati . evaṃ kho ariṭṭha ānāpānassati vitthārena paripuṇṇā hotīti.The Pali Tipitaka in Roman Character Volume 19 page 398-399. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7720 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7720 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1317&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=304 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1317 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7477 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7477 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]