ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1321]  Sāvatthī  .  tena  kho pana samayena āyasmā mahākappino
bhagavato  avidūre  nisinno  hoti  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.
     [1322]   Addasā   kho  bhagavā  āyasmantaṃ  mahākappinaṃ  avidūre
nisinnaṃ    pallaṅkaṃ    ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
upaṭṭhapetvā   disvāna   bhikkhū  āmantesi  passatha  no  tumhe  bhikkhave
etassa bhikkhuno kāyassa iñjitattaṃ vā phanditattaṃ vāti.
     [1323]  Yadāpi  mayaṃ  bhante  taṃ  āyasmantaṃ  passāma  saṅghamajjhe
vā   nisinnaṃ   ekaṃ   vā  raho  nisinnaṃ  tadāpi  mayaṃ  tassa  āyasmato
na passāma kāyassa iñjitattaṃ vā phanditattaṃ vāti.
     [1324]  Yassa  bhikkhave  samādhissa  bhāvitattā  bahulīkatattā  neva
kāyassa   iñjitattaṃ   vā   hoti  phanditattaṃ  vā  na  cittassa  iñjitattaṃ
vā  hoti  phanditattaṃ  vā  tassa  so  bhikkhave  bhikkhu samādhissa nikāmalābhī
akicchalābhī akasiralābhī.

--------------------------------------------------------------------------------------------- page400.

[1325] Katamassa ca bhikkhave samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā na cittassa iñjitattaṃ vā hoti phanditattaṃ vā . ānāpānassatisamādhissa bhikkhave bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā na cittassa iñjitattaṃ vā hoti phanditattaṃ vā. [1326] Kathaṃ bhāvite kho bhikkhave ānāpānassatisamādhimhi kathaṃ bahulīkate neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā na cittassa iñjitattaṃ vā hoti phanditattaṃ vā . idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so satova assasati sato passasati (vitthāretabbā yāva paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati) . evaṃ bhāvite kho bhikkhave ānāpānassatisamādhimhi evaṃ bahulīkate neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā na cittassa iñjitattaṃ vā hoti phanditattaṃ vāti.


             The Pali Tipitaka in Roman Character Volume 19 page 399-400. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7741&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7741&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1321&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=305              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1321              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7483              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7483              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]