ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1355]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kimilāyaṃ  viharati
veḷuvane   .   tatra   kho   bhagavā  āyasmantaṃ  kimilaṃ  āmantesi  kathaṃ
bhāvito   nu   kho  kimila  ānāpānassatisamādhi  kathaṃ  bahulīkato  mahapphalo
hoti mahānisaṃsoti. Evaṃ vutte āyasmā kimilo tuṇhī ahosi.
     [1356]  Dutiyampi  kho  bhagavā  .  tatiyampi  kho bhagavā āyasmantaṃ
kimilaṃ   āmantesi   kathaṃ   bhāvito   nu  kho  kimila  ānāpānassatisamādhi
kathaṃ  bahulīkato  mahapphalo  hoti  mahānisaṃsoti  .  tatiyampi  kho  āyasmā
kimilo tuṇhī ahosi.
     [1357]   Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
etassa    bhagavā    kālo    etassa    sugata   kālo   yaṃ   bhagavā
ānāpānassatisamādhiṃ   bhāseyya  bhagavato  sutvā  bhikkhū  dhāressantīti .
Tenahānanda    suṇāhi    sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ
bhanteti   kho   āyasmā   ānando   bhagavato   paccassosi  .  bhagavā
etadavoca    kathaṃ   bhāvito   ca   ānanda   ānāpānassatisamādhi   kathaṃ
bahulīkato   mahapphalo   hoti  mahānisaṃso  .  idhānanda  bhikkhu  araññagato
vā    rukkhamūlagato    vā    suññāgāragato    vā   nisīdati   pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so
satova    assasati    .pe.   paṭinissaggānupassī   assasissāmīti   sikkhati
Paṭinissaggānupassī    passasissāmīti   sikkhati   .   evaṃ   bhāvito   kho
ānanda    ānāpānassatisamādhi    evaṃ    bahulīkato   mahapphalo   hoti
mahānisaṃso.
     [1358]  Yasmiṃ  samaye  ānanda  bhikkhu  dīghaṃ  vā  assasanto  dīghaṃ
assasāmīti    pajānāti    dīghaṃ    vā    passasanto   dīghaṃ   passasāmīti
pajānāti   .   rassaṃ   vā   assasanto   rassaṃ   assasāmīti  pajānāti
rassaṃ  vā  passasanto  rassaṃ  passasāmīti  pajānāti  .  sabbakāyapaṭisaṃvedī
assasissāmīti       sikkhati       sabbakāyapaṭisaṃvedī       passasissāmīti
sikkhati   .   passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati  passambhayaṃ
kāyasaṅkhāraṃ   passasissāmīti   sikkhati   .   kāye  kāyānupassī  ānanda
bhikkhu   tasmiṃ   samaye   viharati   ātāpī   sampajāno   satimā  vineyya
loke   abhijjhādomassaṃ   .  taṃ  kissa  hetu  .  kāyaññatarāhaṃ  ānanda
etaṃ   vadāmi   yadidaṃ   assāsappassāsaṃ   .   tasmā  tihānanda  kāye
kāyānupassī   bhikkhu   tasmiṃ   samaye  viharati  ātāpī  sampajāno  satimā
vineyya loke abhijjhādomanassaṃ.
     [1359]  Yasmiṃ  samaye  ānanda  bhikkhu  pītipaṭisaṃvedī  assasissāmīti
sikkhati     pītipaṭisaṃvedī    passasissāmīti    sikkhati    .    sukhapaṭisaṃvedī
assasissāmīti    sikkhati    sukhapaṭisaṃvedī    passasissāmīti    sikkhati   .
Cittasaṅkhārapaṭisaṃvedī     assasissāmīti     sikkhati    cittasaṅkhārapaṭisaṃvedī
passasissāmīti   sikkhati   .  passambhayaṃ  cittasaṅkhāraṃ  assasissāmīti  sikkhati
Passambhayaṃ     cittasaṅkhāraṃ    passasissāmīti    sikkhati    .    vedanāsu
vedanānupassī   ānanda  bhikkhu  tasmiṃ  samaye  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   .   taṃ   kissa  hetu .
Vedanāññatarāhaṃ   ānanda   etaṃ  vadāmi  yadidaṃ  assāsappassāsānaṃ  1-
sādhukaṃ   manasikāraṃ   .  tasmā  tihānanda  vedanāsu  vedanānupassī  bhikkhu
tasmiṃ   samaye   viharati   ātāpī   sampajāno   satimā  vineyya  loke
abhijjhādomanassaṃ.
     [1360]  Yasmiṃ  samaye  ānanda  bhikkhu  cittapaṭisaṃvedī assasissāmīti
sikkhati    cittapaṭisaṃvedī    passasissāmīti    sikkhati    .    abhippamodayaṃ
cittaṃ   .pe.   samādahaṃ  cittaṃ  .  vimocayaṃ  cittaṃ  assasissāmīti  sikkhati
vimocayaṃ   cittaṃ   passasissāmīti  sikkhati  .  citte  cittānupassī  ānanda
bhikkhu  tasmiṃ  samaye  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ   .   taṃ   kissa  hetu  .  nāhaṃ  ānanda  muṭṭhassatissa
asampajānassa     ānāpānassatisamādhibhāvanaṃ     vadāmi     .    tasmā
tihānanda   citte   cittānupassī   bhikkhu   tasmiṃ  samaye  viharati  ātāpī
sampajāno satimā vineyya loke abhijjhādosanassaṃ.
     [1361]  Yasmiṃ  samaye  ānanda  bhikkhu  aniccānupassī assasissāmīti
sikkhati     .pe.    virāgānupassī    nirodhānupassī    paṭinissaggānupassī
assasissāmīti    sikkhati   paṭinissaggānupassī   passasissāmīti   sikkhati  .
@Footnote: 1 Yu. assāsapassāsaṃ.
Dhammesu   dhammānupassī   ānanda   bhikkhu   tasmiṃ  samaye  viharati  ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .  so  yantaṃ
hoti    abhijjhādomanassānaṃ    pahānaṃ    tampaññāya    disvā    sādhukaṃ
ajjhupekkhitā    hoti   .   tasmā   tihānanda   dhammesu   dhammānupassī
bhikkhu   tasmiṃ   samaye   viharati   ātāpī   sampajāno   satimā  vineyya
loke abhijjhādomanassaṃ.
     [1362]  Seyyathāpi  ānanda  cātummahāpathe  1-  mahā paṃsupuñjo
puratthimāya  cepi  disāya  āgaccheyya  sakaṭaṃ  vā  ratho  vā  upahanateva
taṃ   paṃsupuñjaṃ   .   pacchimāya   cepi  disāya  āgaccheyya  .  uttarāya
cepi   disāya   āgaccheyya   .   dakkhiṇāya  cepi  disāya  āgaccheyya
sakaṭaṃ  vā  ratho  vā  upahanateva  taṃ  paṃsupuñjaṃ  .  evameva kho ānanda
bhikkhu   kāye   kāyānupassī   viharantopi   upahanateva  pāpake  akusale
dhamme    .    vedanāsu   citte   dhammesu   dhammānupassī   viharantopi
upahanateva pāpake akusale dhammeti.
                    Ekadhammavaggo paṭhamo.
                        Tassuddānaṃ
         ekadhammo ca bojjhaṅgo      suddhikaṃ 2- ca dve phalā
         ariṭṭho kappino dīpo         vesālī kimilena cāti.
                      -----------
@Footnote: 1 Ma. Yu. catumahāpathe. 2 Yu. suddhakañca.



             The Pali Tipitaka in Roman Character Volume 19 page 408-411. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7919              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7919              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1355&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=308              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1355              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7640              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7640              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]