ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1355]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kimilāyaṃ  viharati
veḷuvane   .   tatra   kho   bhagavā  āyasmantaṃ  kimilaṃ  āmantesi  kathaṃ
bhāvito   nu   kho  kimila  ānāpānassatisamādhi  kathaṃ  bahulīkato  mahapphalo
hoti mahānisaṃsoti. Evaṃ vutte āyasmā kimilo tuṇhī ahosi.
     [1356]  Dutiyampi  kho  bhagavā  .  tatiyampi  kho bhagavā āyasmantaṃ
kimilaṃ   āmantesi   kathaṃ   bhāvito   nu  kho  kimila  ānāpānassatisamādhi
kathaṃ  bahulīkato  mahapphalo  hoti  mahānisaṃsoti  .  tatiyampi  kho  āyasmā
kimilo tuṇhī ahosi.
     [1357]   Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
etassa    bhagavā    kālo    etassa    sugata   kālo   yaṃ   bhagavā
ānāpānassatisamādhiṃ   bhāseyya  bhagavato  sutvā  bhikkhū  dhāressantīti .
Tenahānanda    suṇāhi    sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ
bhanteti   kho   āyasmā   ānando   bhagavato   paccassosi  .  bhagavā
etadavoca    kathaṃ   bhāvito   ca   ānanda   ānāpānassatisamādhi   kathaṃ
bahulīkato   mahapphalo   hoti  mahānisaṃso  .  idhānanda  bhikkhu  araññagato
vā    rukkhamūlagato    vā    suññāgāragato    vā   nisīdati   pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so
satova    assasati    .pe.   paṭinissaggānupassī   assasissāmīti   sikkhati

--------------------------------------------------------------------------------------------- page409.

Paṭinissaggānupassī passasissāmīti sikkhati . evaṃ bhāvito kho ānanda ānāpānassatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso. [1358] Yasmiṃ samaye ānanda bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti . rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti . sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī passasissāmīti sikkhati . passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati . kāye kāyānupassī ānanda bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomassaṃ . taṃ kissa hetu . kāyaññatarāhaṃ ānanda etaṃ vadāmi yadidaṃ assāsappassāsaṃ . tasmā tihānanda kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1359] Yasmiṃ samaye ānanda bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati pītipaṭisaṃvedī passasissāmīti sikkhati . sukhapaṭisaṃvedī assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati . Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati . passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati

--------------------------------------------------------------------------------------------- page410.

Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati . vedanāsu vedanānupassī ānanda bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . taṃ kissa hetu . Vedanāññatarāhaṃ ānanda etaṃ vadāmi yadidaṃ assāsappassāsānaṃ 1- sādhukaṃ manasikāraṃ . tasmā tihānanda vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1360] Yasmiṃ samaye ānanda bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati . abhippamodayaṃ cittaṃ .pe. samādahaṃ cittaṃ . vimocayaṃ cittaṃ assasissāmīti sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati . citte cittānupassī ānanda bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . taṃ kissa hetu . nāhaṃ ānanda muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanaṃ vadāmi . tasmā tihānanda citte cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādosanassaṃ. [1361] Yasmiṃ samaye ānanda bhikkhu aniccānupassī assasissāmīti sikkhati .pe. virāgānupassī nirodhānupassī paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati . @Footnote: 1 Yu. assāsapassāsaṃ.

--------------------------------------------------------------------------------------------- page411.

Dhammesu dhammānupassī ānanda bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . so yantaṃ hoti abhijjhādomanassānaṃ pahānaṃ tampaññāya disvā sādhukaṃ ajjhupekkhitā hoti . tasmā tihānanda dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1362] Seyyathāpi ānanda cātummahāpathe 1- mahā paṃsupuñjo puratthimāya cepi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ . pacchimāya cepi disāya āgaccheyya . uttarāya cepi disāya āgaccheyya . dakkhiṇāya cepi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ . evameva kho ānanda bhikkhu kāye kāyānupassī viharantopi upahanateva pāpake akusale dhamme . vedanāsu citte dhammesu dhammānupassī viharantopi upahanateva pāpake akusale dhammeti. Ekadhammavaggo paṭhamo. Tassuddānaṃ ekadhammo ca bojjhaṅgo suddhikaṃ 2- ca dve phalā ariṭṭho kappino dīpo vesālī kimilena cāti. ----------- @Footnote: 1 Ma. Yu. catumahāpathe. 2 Yu. suddhakañca.


             The Pali Tipitaka in Roman Character Volume 19 page 408-411. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7919&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7919&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1355&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=308              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1355              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7640              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7640              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]