ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                     Dutiyavaggo dutiyo
     [1363]  Ekaṃ  samayaṃ  bhagavā  icchānaṅgale  viharati  icchānaṅgala-
vanasaṇḍe   .  tatra  kho  bhagavā  bhikkhū  āmantesi  icchāmahaṃ  bhikkhave
temāsaṃ    paṭisallīyituṃ   1-   namhi   kenaci   upasaṅkamitabbo   aññatra
ekena   piṇḍapātanīhārakenāti   .   evaṃ   bhanteti   kho  te  bhikkhū
bhagavato   paṭissutvā   nāssudha   koci   bhagavantaṃ   upasaṅkamati   aññatra
ekena piṇḍapātanīhārakena.
     [1364]  Atha  kho  bhagavā  tassa  temāsassa accayena paṭisallānā
vuṭṭhito  bhikkhū  āmantesi  sace  vo  bhikkhave  aññatitthiyā  paribbājakā
evaṃ   puccheyyuṃ   katamenāvuso   vihārena  samaṇo  gotamo  vassāvāsaṃ
bahulaṃ   vihāsīti   .  evaṃ  puṭṭhā  tumhe  bhikkhave  tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ      evaṃ      byākareyyātha     ānāpānassatisamādhinā
kho āvuso bhagavā vassāvāsaṃ bahulaṃ vihāsīti.
     [1365]   Idhāhaṃ  bhikkhave  sato  assasāmi  sato  passasāmi  dīghaṃ
vā   assasanto   dīghaṃ   assasāmīti   pajānāmi   dīghaṃ   vā  passasanto
dīghaṃ   passasāmīti  pajānāmi  .  rassaṃ  vā  assasanto  rassaṃ  assasāmīti
pajānāmi   rassaṃ   vā   passasanto   rassaṃ   passasāmīti   pajānāmi .
Sabbakāyapaṭisaṃvedī     assasissāmīti     pajānāmi     [vitthāro]   .
Paṭinissaggānupassī      assasissāmīti     pajānāmi     paṭinissaggānupassī
@Footnote: 1 Po. paṭisallituṃ.
Passasissāmīti pajānāmi.
     [1366]  Yañhi  taṃ  bhikkhave  sammā  vadamāno vadeyya ariyavihāro
itipi   brahmavihāro   itipi   tathāgatavihāro  itipi  ānāpānassatisamādhiṃ
sammā   vadamāno   vadeyya   ariyavihāro   itipi   brahmavihāro  itipi
tathāgatavihāro  itipi  .  ye  te  bhikkhave  bhikkhū sekkhā appattamānasā
anuttaraṃ   yogakkhemaṃ   patthayamānā   viharanti  tesaṃ  ānāpānassatisamādhi
bhāvito bahulīkato āsavānaṃ khayāya saṃvattati.
     [1367] Ye ca kho te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto
     katakaraṇīyā    ohitabhārā   anuppattasadatthā   parikkhīṇabhavasaññojanā
sammadaññā   vimuttā   tesaṃ   ānāpānassatisamādhi   bhāvito   bahulīkato
diṭṭhadhammasukhavihārāya ceva saṃvattati satisampajaññāya ca.
     [1368]  Yañhi  taṃ  bhikkhave  sammā  vadamāno vadeyya ariyavihāro
itipi   brahmavihāro   itipi   tathāgatavihāro  itipi  ānāpānassatisamādhiṃ
sammā   vadamāno   vadeyya   ariyavihāro   itipi   brahmavihāro  itipi
tathāgatavihāro itipīti.



             The Pali Tipitaka in Roman Character Volume 19 page 412-413. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7997              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7997              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1363&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=309              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1363              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7716              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7716              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]