ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page412.

Dutiyavaggo dutiyo [1363] Ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgala- vanasaṇḍe . tatra kho bhagavā bhikkhū āmantesi icchāmahaṃ bhikkhave temāsaṃ paṭisallīyituṃ 1- namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti . evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. [1364] Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ katamenāvuso vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsīti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha ānāpānassatisamādhinā kho āvuso bhagavā vassāvāsaṃ bahulaṃ vihāsīti. [1365] Idhāhaṃ bhikkhave sato assasāmi sato passasāmi dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāmi dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāmi . rassaṃ vā assasanto rassaṃ assasāmīti pajānāmi rassaṃ vā passasanto rassaṃ passasāmīti pajānāmi . Sabbakāyapaṭisaṃvedī assasissāmīti pajānāmi [vitthāro] . Paṭinissaggānupassī assasissāmīti pajānāmi paṭinissaggānupassī @Footnote: 1 Po. paṭisallituṃ.

--------------------------------------------------------------------------------------------- page413.

Passasissāmīti pajānāmi. [1366] Yañhi taṃ bhikkhave sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānassatisamādhiṃ sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi . ye te bhikkhave bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tesaṃ ānāpānassatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati. [1367] Ye ca kho te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā tesaṃ ānāpānassatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṃvattati satisampajaññāya ca. [1368] Yañhi taṃ bhikkhave sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānassatisamādhiṃ sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipīti.


             The Pali Tipitaka in Roman Character Volume 19 page 412-413. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7997&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7997&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1363&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=309              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1363              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7716              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7716              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]