ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1399]  Atha  kho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   .  nisīdi  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ   bhagavā  etadavoca  atthi  nu  kho
ānanda   ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti
cattāro   dhammā   bhāvitā   bahulīkatā  satta  dhamme  paripūrenti  satta
dhammā   bhāvitā   bahulīkatā   dve  dhamme  paripūrentīti  .  bhagavaṃmūlakā
no   bhante   dhammā  .pe.  atthānanda  ekadhammo  bhāvito  bahulīkato
cattāro   dhamme   paripūreti   cattāro   dhammā   bhāvitā   bahulīkatā
satta   dhamme   paripūrenti   satta   dhammā   bhāvitā   bahulīkatā  dve
dhamme paripūrenti.
     [1400]  Katamo  cānanda  ekadhammo  bhāvito  bahulīkato cattāro
dhamme   paripūreti   cattāro   dhammā  bhāvitā  bahulīkatā  satta  dhamme
paripūrenti  satta  dhammā  bhāvitā  bahulīkatā  dve  dhamme  paripūrenti.
Ānāpānassatisamādhi   ānanda   ekadhammo  bhāvito  bahulīkato  cattāro
satipaṭṭhāne    paripūreti   cattāro   satipaṭṭhānā   bhāvitā   bahulīkatā
satta   bojjhaṅge   paripūrenti   satta   bojjhaṅgā   bhāvitā  bahulīkatā
vijjāvimuttiṃ paripūrenti.
     [1401]  Kathaṃ  bhāvito  cānanda  ānāpānassatisamādhi kathaṃ bahulīkato
cattāro   satipaṭṭhāne   paripūreti   .   idhānanda   bhikkhu   araññagato
vā   .pe.   evaṃ   bhāvitā   kho   ānanda  satta  bojjhaṅgā  evaṃ
bahulīkatā vijjāvimuttiṃ paripūrentīti.



             The Pali Tipitaka in Roman Character Volume 19 page 423-424. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8228              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8228              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1399&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=312              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1399              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]