ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1416]   Ekaṃ   samayaṃ   bhagavā   rājagahe    viharati  veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  dīghāvu  upāsako ābādhiko
hoti   dukkhito   bāḷhagilāno   .   atha  kho  dīghāvu  upāsako  pitaraṃ
jotiyaṃ  1-  gahapatiṃ  āmantesi  ehi  tvaṃ gahapati yena bhagavā tenupasaṅkama
upasaṅkamitvā   mama   vacanena   bhagavato   pāde   sirasā  vanda  dīghāvu
bhante   upāsako   ābādhiko   dukkhito   bāḷhagilāno   so  bhagavato
pāde   sirasā  vandatīti  .  evañca  vadehi  sādhu  kira  bhante  bhagavā
yena    dīghāvussa    upāsakassa    nivesanaṃ    tenupasaṅkamatu    anukampaṃ
upādāyāti   .   evaṃ   tātāti   kho   jotiyo   gahapati   dīghāvussa
upāsakassa    paṭissutvā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [1417]  Ekamantaṃ  nisinno  kho jotiyo gahapati bhagavantaṃ etadavoca
dīghāvu   bhante   upāsako   ābādhiko   [2]-  dukkhito  bāḷhagilāno
@Footnote: 1 Sī. Ma. Yu. jotikaṃ. 2 Ma. Yu. hoti.
So  bhagavato  pāde  sirasā  vandati  .  evañca  vadeti sādhu kira bhante
bhagavā     yena    dīghāvussa    upāsakassa    nivesanaṃ    tenupasaṅkamatu
anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     [1418]   Atha   kho  bhagavā  nivāsetvā  pattacīvaramādāya  yena
dīghāvussa   upāsakassa   nivesanaṃ   tenusaṅkami   upasaṅkamitvā   paññatte
āsane   nisīdi   .   nisajja   kho  bhagavā  dīghāvuṃ  upāsakaṃ  etadavoca
kacci   te   dīghāvu   khamanīyaṃ   kacci   yāpanīyaṃ   kacci  dukkhā  vedanā
paṭikkamanti     no     abhikkamanti    paṭikkamosānaṃ    paññāyati    no
abhikkamoti    .   na   me   bhante   khamanīyaṃ   na   yāpanīyaṃ   bāḷhā
me    dukkhā   vedanā   abhikkamanti   no   paṭikkamanti   abhikkamosānaṃ
paññāyati no paṭikkamoti.
     [1419]   Tasmā   tiha   te   dīghāvu   evaṃ  sikkhitabbaṃ  buddhe
aveccappasādena   samannāgato   bhavissāmi   itipi   so   bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho   bhagavāti   .   dhamme
saṅghe   .   ariyakantehi   sīlehi   samannāgato   bhavissāmi  akkhaṇḍehi
.pe. Samādhisaṃvattanikehīti 1-. Evañhi te dīghāvu sikkhitabbanti.
     [1420]   Yānīmāni   bhante  bhagavatā  cattāri  sotāpattiyaṅgāni
desitāni    saṃvijjante   te   dhammā   mayi   ahañca   tesu   dhammesu
sandissāmi   .   ahañhi   bhante  buddhe  aveccappasādena  samannāgato
@Footnote: 1 Ma. Yu. itisaddo na dissati.
Itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme    saṅghe   .   ariyakantehi   sīlehi   samannāgato   akkhaṇḍehi
.pe.   samādhisaṃvattanikehīti   .   tasmā   tiha   tvaṃ   dīghāvu   imesu
catūsu   sotāpattiyaṅgesu   patiṭṭhāya   cha   vijjābhāgiye  dhamme  uttariṃ
bhāveyyāsi.
     [1421]  Idha  tvaṃ  dīghāvu  sabbasaṅkhāresu  aniccānupassī  viharāhi
anicce    dukkhasaññī    dukkhe    anattasaññī    pahānasaññī   virāgasaññī
nirodhasaññīti. Evañhi te dīghāvu sikkhitabbanti.
     [1422]  Yeme  bhante  bhagavatā  cha  vijjābhāgiyā dhammā desitā
saṃvijjante   te   dhammā   mayi   ahañca  tesu  dhammesu  sandissāmi .
Ahañhi    bhante    sabbasaṅkhāresu    aniccānupassī   viharāmi   anicce
dukkhasaññī   dukkhe   anattasaññī   pahānasaññī   virāgasaññī  nirodhasaññī .
Apica  me  bhante  evaṃ  hoti  mā  hevāyaṃ  jotiyo  gahapati mamaccayena
vighātaṃ  āpajjīti  .  mā  tvaṃ  tāta  dīghāvu  etaṃ  manasākāsi iṅgha tvaṃ
tāta dīghāvu yadeva te bhagavā āha tadeva sādhukaṃ manasikarohīti.
     [1423]   Atha   kho  bhagavā  dīghāvuṃ  upāsakaṃ  iminā  ovādena
ovaditvā   uṭṭhāyāsanā   pakkāmi   .   atha   kho  dīghāvu  upāsako
acirapakkantassa bhagavato kālamakāsi.
     [1424]   Atha  kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
Nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  yo  so  bhante  dīghāvu
nāma    upāsako   bhagavatā   saṅkhittena   ovādena   ovadito   so
kālakato   tassa   kā   gati  ko  abhisamparāyoti  .  paṇḍito  bhikkhave
dīghāvu  upāsako  ahosi  1-  saccavādī  2-  dhammassānudhammaṃ na ca [3]-
dhammādhikaraṇaṃ   vihesesi   4-   .   dīghāvu  bhikkhave  upāsalo  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ   parikkhayā   opapātiko   [5]-   tattha
parinibbāyī anāvattidhammo tasmā lokāti.



             The Pali Tipitaka in Roman Character Volume 19 page 430-433. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8362              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8362              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1416&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=321              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1416              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7797              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7797              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]