บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1427] Atha kho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca sotāpattiyaṅgaṃ sotāpattiyaṅganti hidaṃ sārīputta vuccati katamaṃ nu kho sārīputta sotāpattiyaṅganti. [1428] Sappurisasaṃsevo hi bhante sotāpattiyaṅgaṃ saddhammassavanaṃ sotāpattiyaṅgaṃ yonisomanasikāro sotāpattiyaṅgaṃ dhammānudhammapaṭipatti sotāpattiyaṅganti. [1429] Sādhu sādhu sārīputta sappurisasaṃsevo hi sārīputta sotāpattiyaṅgaṃ saddhammassavanaṃ sotāpattiyaṅgaṃ yonisomanasikāro sotāpattiyaṅgaṃ dhammānudhammapaṭipatti sotāpattiyaṅgaṃ. [1430] Soto sototi 1- hidaṃ sārīputta vuccati katamo nu kho sārīputta sototi . ayameva hi bhante ariyo aṭṭhaṅgiko maggo soto . seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. @Footnote: 1 Yu. ... sototiha sārīputta. [1431] Sādhu sādhu sārīputta ayameva hi sārīputta ariyo aṭṭhaṅgiko maggo soto . seyyathīdaṃ . sammādiṭṭhi .pe. Sammāsamādhi. [1432] Sotāpanno sotāpannoti hidaṃ sārīputta vuccati katamo nu kho sārīputta sotāpannoti . yo hi bhante iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno svāyaṃ āyasmā evaṃnāmo evaṃgottoti. [1433] Sādhu sādhu sārīputta [1]- iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno svāyaṃ āyasmā evaṃnāmo evaṃgottoti.The Pali Tipitaka in Roman Character Volume 19 page 434-435. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8443 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8443 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1427&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=323 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1427 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7803 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7803 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]