![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[12] Sāvatthīnidānaṃ . atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho āyasmā ānando jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavābhirathena sāvatthiyā niyyāyantaṃ setā sudaṃ assā yuttā honti setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṃ chattaṃ setaṃ uṇhīsaṃ setāni vatthāni setā upāhanā setāya sudaṃ vālavījaniyā 1- vījiyyati . tamenaṃ jano disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti. [13] Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ addasaṃ khvāhaṃ bhante jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavābhirathena sāvatthiyā niyyāyantaṃ setā sudaṃ assā yuttā honti setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṃ chattaṃ setaṃ uṇhīsaṃ setāni vatthāni @Footnote: 1 Ma. vālabījaniyā bījiyyati. evamupari. Setā upāhanā setāya sudaṃ vālavījaniyā vījiyyati . tamenaṃ jano disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti . sakkā nu kho bhante imasmiṃ dhammavinaye brahmayānaṃ paññapetunti. [14] Sakkā ānandāti bhagavā avoca imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi. [15] Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti. [16] Sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [17] Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti. [18] Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [19] Sammāājīvo ānanda bhāvito bahulīkato rāgavinayapariyosāno Hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [20] Sammāvāyāmo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [21] Sammāsati ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti. [22] Sammāsamādhi ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [23] Iminā kho etaṃ ānanda pariyāyena veditabbaṃ yathā imassevetaṃ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipīti . Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [24] Yassa saddhā ca paññā ca dhammā yuggā 1- saddhā dhuraṃ hiri īsā mano yottaṃ sati ārakkhasārathi. Ratho sīlaparikkhāro jhānakkho cakkavīriyo upekkhā dhurasamādhi anicchā parivāraṇaṃ. Abyāpādo avihiṃsā viveko yassa āvudhaṃ tītikkhā dhammasannāho 2- yogakkhemāya vattati . @Footnote: 1 Po. yuttā saddhā dhuraṃ. Ma. Yu. yuttā sadā dhuraṃ. 2 Ma. cammasannāho. Etadattani 1- sambhūtaṃ brahmayānaṃ anuttaraṃ niyyanti dhīrā lokamhā aññadatthu jayaṃ jayanti.The Pali Tipitaka in Roman Character Volume 19 page 5-8. https://84000.org/tipitaka/read/roman_read.php?B=19&A=85 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=85 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=12&items=13 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=4 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=12 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3945 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3945 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]