บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1469] Evamme sutaṃ ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe . atha kho āyasmā ānando yena bhagavā @Footnote: 1 Ma. khīṇatiracchānayoni. evamupari. Yu. ...yoniko. Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca sāḷho nāma bhante bhikkhu kālakato tassa kā gati ko abhisamparāyo. Nandā nāma bhante bhikkhunī kālakatā tassā kā gati ko abhisamparāyo. Sudatto nāma bhante upāsako kālakato tassa kā gati ko abhisamparāyo. Sujātā nāma bhante upāsikā kālakatā tassā kā gati ko abhisamparāyoti. [1470] Sāḷho ānanda bhikkhu kālakato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati 1- . nandā ānanda bhikkhunī kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā . sudatto ānanda upāsako kālakato tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati . sujātā ānanda upāsikā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā. [1471] Anacchariyaṃ kho panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā etamatthaṃ paṭipucchissatha . vihesāvesā 2- assa ānanda tathāgatassa . @Footnote: 1 Ma. Yu. vihāsi. 2 Sī. hesā. Ma. Yu. pesā. evamuparipi. Tasmā tihānanda dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano. [1472] Katamo ca so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggati- vinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano . Idha ānanda ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti. Dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. Samādhisaṃvattanikehi . ayaṃ kho so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti. (tīṇipi suttantāni ekanidānāni).The Pali Tipitaka in Roman Character Volume 19 page 446-448. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8704 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8704 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1469&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=326 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1469 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7875 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7875 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]