![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[1473] Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca asoko nāma bhante bhikkhu kālakato tassa kā gati Ko abhisamparāyo . asokā nāma bhante bhikkhunī kālakatā .pe. Asoko nāma bhante upāsako kālakato .pe. asokā nāma bhante upāsikā kālakatā tassā kā gati ko abhisamparāyoti. [1474] Asoko ānanda bhikkhu kālakato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati 1-. (purimaveyyākaraṇena ekanidānaṃ). [1475] Ayaṃ kho so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.The Pali Tipitaka in Roman Character Volume 19 page 448-449. http://84000.org/tipitaka/read/roman_read.php?B=19&A=8742 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=8742 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=1473&items=3 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=327 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1473 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com