บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1476] Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca kakuṭo 2- nāma bhante ñātike upāsako kālakato tassa kā gati ko abhisamparāyo . kaḷibho 3- nāma bhante ñātike upāsako . danikaddho 4- nāma bhante ñātike upāsako. Kaṭissaho nāma bhante ñātike upāsako . tuṭṭho nāma bhante ñātike upāsako . santuṭṭho nāma bhante ñātike upāsako . Bhaddo nāma bhante ñātike upāsako . subhaddo nāma bhante ñātike upāsako kālakato tassa kā gati ko abhisamparāyoti. @Footnote: 1 Ma. Yu. vihāsi. 2 Ma. Yu. kakkaṭo. 3 Yu. kāḷiṅgo. evamupari. 4 Sī. @nikkhā. Ma. Yu. nikato. [1477] Kakuṭo ānanda upāsako kālakato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā . kaḷibho ānanda . danikaddho ānanda . Kaṭissaho ānanda . tuṭṭho ānanda . santuṭṭho ānanda . Bhaddo ānanda . subhaddo ānanda upāsako kālakato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. (sabbe ekagatikā kātabbā). [1478] Paropaññāsa ānanda ñātike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā . sādhikanavuti ānanda ñātike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti . chātirekāni kho ānanda pañcasatāni ñātike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā. [1479] Anacchariyaṃ kho panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā etamatthaṃ paṭipucchissatha . vihesāvesā ānanda assa tathāgatassa . tasmā tihānanda dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya Khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano. [1480] Katamo ca so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano . idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . ayaṃ kho so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti. Veḷudvāravaggo paṭhamo. Tassuddānaṃ rājā ogadhadīghāvu sārīputtā apare duve thapatayo veḷudvāreyyā giñjakāvasathe tayoti. --------------The Pali Tipitaka in Roman Character Volume 19 page 449-451. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8754 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8754 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1476&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=328 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1476 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7913 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7913 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]