ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1498]  Sāvatthīnidānaṃ  .  atha  kho  āyasmā  mahāmoggallāno
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evameva   jetavane   antarahito
devesu   tāvatiṃsesu  pāturahosi  .  atha  kho  sambahulā  tāvatiṃsakāyikā
devatāyo       yenāyasmā      mahāmoggallāno      tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmantaṃ   mahāmoggallānaṃ   abhivādetvā   ekamantaṃ
aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho tā devatāyo āyasmā mahāmoggallāno
etadavoca
     [1499]  Sādhu  kho  āvuso  buddhe aveccappasādena samannāgamanaṃ
hoti    itipi   so   bhagavā   .pe.   satthā   devamanussānaṃ   buddho
bhagavāti   .   buddhe   aveccappasādena  samannāgamanahetu  kho  āvuso
evamidhekacce   sattā   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ  saggaṃ
lokaṃ   upapajjanti   .   sādhu   kho  āvuso  dhamme  saṅghe  .  sādhu
kho   āvuso   ariyakantehi   sīlehi   samannāgamanaṃ   hoti   akkhaṇḍehi

--------------------------------------------------------------------------------------------- page459.

.pe. Samādhisaṃvattanikehi . ariyakantehi sīlehi samannāgamanahetu kho āvuso evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. [1500] Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṃ hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti . sādhu kho mārisa moggallāna dhamme saṅghe . ariyakantehi sīlehi samannāgamanaṃ hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.


             The Pali Tipitaka in Roman Character Volume 19 page 458-459. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8931&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8931&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1498&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=336              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1498              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]