ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1527]  Kapilavatthunidānaṃ  .  tena  kho  pana  samayena sarakāni 3-
sakko    kālakato    hoti    so   bhagavatā   byākato   sotāpanno
avinipātadhammo   niyato   sambodhiparāyanoti   .   tatra   sudaṃ  sambahulā
sakkā   saṅgamma   samāgamma   ujjhāyanti   khīyanti   vipācenti  acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  etthadāni  ko  na  sotāpanno  bhavissati.
Yatra   hi   nāma   sarakāni   sakko  kālakato  so  bhagavatā  byākato
sotāpanno   avinipātadhammo   niyato   sambodhiparāyanoti   .   sarakāni
sakko sikkhādubbalyamāpādi majjapānaṃ āpāyīti.
     [1528]  Atha  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   mahānāmo   sakko   bhagavantaṃ   etadavoca  idha  bhante
sarakāni    sakko   kālakato   so   bhagavatā   byākato   sotāpanno
avinipātadhammo    niyato   sambodhiparāyanoti   .   tatra   sudaṃ   bhante
sambahulā   sakkā   saṅgamma   samāgamma   ujjhāyanti  khīyanti  vipācenti
@Footnote: 1 Yu. sassamaṇabrāhmaṇapajā. 2 Yu. evaṃvādiṃ. 3 Ma. saraṇāni. evamuparipi.
Acchariyaṃ   vata   bho  abbhutaṃ  vata  bho  etthadāni  ko  na  sotāpanno
bhavissati   .   yatra  hi  nāma  sarakāni  sakko  kālakato  so  bhagavatā
byākato   sotāpanno   avinipātadhammo   niyato   sambodhiparāyanoti .
Sarakāni sakko sikkhādubbalyamāpādi majjapānaṃ āpāyīti.
     [1529]   Yo   so   mahānāma  dīgharattaṃ  upāsako  buddhaṃ  saraṇaṃ
gato   dhammaṃ   saraṇaṃ   gato   saṅghaṃ   saraṇaṃ   gato   so  kathaṃ  vinipātaṃ
gaccheyya   .   yañhi  taṃ  mahānāma  sammā  vadamāno  vadeyya  dīgharattaṃ
upāsako    buddhaṃ   saraṇaṃ   gato   dhammaṃ   saraṇaṃ   gato   saṅghaṃ   saraṇaṃ
gatoti   .   sarakāniṃ   1-   sakkaṃ  sammā  vadamāno  vadeyya  sarakāni
mahānāma    sakko   dīgharattaṃ   upāsako   buddhaṃ   saraṇaṃ   gato   dhammaṃ
saraṇaṃ gato saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya.
     [1530]  Idha  mahānāma  ekacco puggalo buddhe aveccappasādena
samannāgato   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho    bhagavāti   .   dhamme   saṅghe   .   hāsapañño   javanapañño
vimuttiyā  ca  samannāgato  .  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati   .  ayampi  kho  mahānāma  puggalo  parimutto  nirayā  parimutto
tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā.
     [1531] Idha pana mahānāma ekacco puggalo buddhe aveccappasādena
@Footnote: 1 Ma. saraṇāni. Yu. sarakāni.
Samannāgato   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .  dhamme  saṅghe  .  hāsapañño  javanapañño  na  ca
vimuttiyā   samannāgato   .   so  pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ
parikkhayā    opapātiko    hoti    tattha   parinibbāyī   anāvattidhammo
asmā   lokā   .   ayampi  kho  mahānāma  puggalo  parimutto  nirayā
parimutto     tiracchānayoniyā     parimutto     pittivisayā    parimutto
apāyaduggativinipātā.
     [1532]    Idha   pana   mahānāma   ekacco   puggalo   buddhe
aveccappasādena   samannāgato  hoti  itipi  so  bhagavā  .pe.  satthā
devamanussānaṃ  buddho  bhagavāti  .  dhamme  saṅghe  .  na  hāsapañño  na
javanapañño   na   ca  vimuttiyā  samannāgato  .  so  tiṇṇaṃ  saññojanānaṃ
parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī   hoti  sakideva  imaṃ
lokaṃ  āgantvā  dukkhassantaṃ  karoti  .  ayampi  kho  mahānāma  puggalo
parimutto   nirayā   parimutto   tiracchānayoniyā   parimutto   pittivisayā
parimutto apāyaduggativinipātā.
     [1533]  Idha  pana  mahānāma  ekacco  puggalo buddhe aveccap-
pasādena   samannāgato   hoti   itipi   so   bhagavā   .pe.  satthā
devamanussānaṃ   buddho   bhagavāti   .  dhamme  saṅghe  .  na  hāsapañño
na    javanapañño   na   ca   vimuttiyā   samannāgato   .   so   tiṇṇaṃ
saññojanānaṃ    parikkhayā   sotāpanno   hoti   avinipātadhammo   niyato
Sambodhiparāyano   .   ayampi  kho  mahānāma  puggalo  parimutto  nirayā
parimutto     tiracchānayoniyā     parimutto     pittivisayā    parimutto
apāyaduggativinipātā.
     [1534]   Idha  pana  mahānāma  ekacco  puggalo  na  heva  kho
buddhe   aveccappasādena   samannāgato   hoti   .  na  dhamme  .  na
saṅghe    .    na   hāsapañño   na   javanapañño   na   ca   vimuttiyā
samannāgato    .    apicassa    ime    dhammā    honti   saddhindriyaṃ
viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  .  tathāgatappaveditā
cassa   dhammā   paññāya   mattaso   nijjhānaṃ   khamanti   .  ayampi  kho
mahānāma   puggalo   agantā   nirayaṃ   agantā   tiracchānayoniṃ  agantā
pittivisayaṃ agantā apāyaduggativinipātaṃ.
     [1535]  Idha  pana  mahānāma  ekacco puggalo na heva kho buddhe
aveccappasādena   samannāgato  hoti  .  na  dhamme  .  na  saṅghe .
Na   hāsapañño   na   javanapañño   na   ca   vimuttiyā  samannāgato .
Apicassa   ime   dhammā   honti   saddhindriyaṃ   .pe.   paññindriyaṃ .
Tathāgate   cassa  saddhāmattaṃ  hoti  pemamattaṃ  .  ayampi  kho  mahānāma
puggalo   agantā   nirayaṃ   agantā   tiracchānayoniṃ   agantā  pittivisayaṃ
agantā apāyaduggativinipātaṃ.
     [1536]   Ime   cepi  mahānāma  mahāsālā  subhāsitaṃ  dubbhāsitaṃ
ājāneyyuṃ    imevāhaṃ   1-   mahāsāle   byākareyyaṃ   sotāpannā
@Footnote: 1 Ma. Yu. imecāhaṃ.
Avinipātadhammā  niyatā  sambodhiparāyanāti  .  kimaṅga  1- pana sarakāniṃ 2-
sakkaṃ sarakāni mahānāma sakko maraṇakāle sikkhaṃ samādiyīti.



             The Pali Tipitaka in Roman Character Volume 19 page 470-474. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9158              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9158              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1527&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=342              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1527              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8040              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8040              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]